Book Title: Aatmbodhak Granthtrai
Author(s): Yogtilaksuri
Publisher: Sanyam Suvas

View full book text
Previous | Next

Page 250
________________ ૨૪૧ संवेगमणो संवेगी मनवाणो सत्तरिं - सत्तरि प्रगने ભવ્ય જીવ पढेइ - लगे छे सिरिजयसेहर - श्री ४यशेजर ठाणं स्थान (मोक्ष) सो - ते लहइ - पामे छे संदेहो - संदेह नत्थि - नथी छा.ः संवेगमनाःसंबोधसप्ततिं यो पठति भव्यजीवः । श्रीजयशेखरस्थानं स लभते नास्ति सन्देहः ।। १२५।। અર્થઃ સંવેગી મનવાળો જે ભવ્યજીવ સંબોધસત્તરિ પ્રકરણને ભણે છે તે શ્રી જયશેખર સ્થાન (મોક્ષ) પામે છે એમા સંદેહ नथी. ॥१२५॥ श्रीमन्नागपुरीयाह्व-तपोगणकजारुणाः । - સંબોધસત્તરી ગા.૧૨૫ संबोह - संजोध जो - भे भव्वजीवो - - नागपुरीयाह्न - नागपुरीय नामना વાળા ज्ञानपीयूषपूर्णाङ्गाः सूरीन्द्रा जयशेखराः ।। १ ।। श्रीमन् - शोभावाणा तपोगणकजारुणा - तपगच्छ३पी मण माटे अशोध्य ठेवा ज्ञानपीयूष - ज्ञानपी अमृतथी पूर्णाङ्गाः - पूर्ण अंग वाजा सूरीन्द्रा - सूरीश्वर जयशेखरा : - ४यशेजर અર્થઃ શોભાવાળા, નાગપુરીય શાખાવાળાં તપગચ્છરૂપી કમળ માટે અરૂણોદય જેવા, જ્ઞાનામૃતથી પૂર્ણ અંગવાળા શ્રી ४यशेजरसूरीश्वर छे. ॥१॥

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292