________________
સંબોધસત્તરી ગા.૧૧૭/૧૧૮
दंसणनाणचरित्ते, सुनिउत्तं जिणवरेहिं सव्वेहिं । तिसु अत्थेसु निउत्तं तम्हा तं भावओ तित्थं ।। ११७ ।।
[आ.नि. १०६९]
૨૩૫
दंसण - दर्शन
चरिते - यारित्रमां
जिणवरेहिं - ४िनेश्वर वडे
अत्थेसु - पछार्थोमां
तिसु - ए निउत्तं - भेडायेलापा જોડાયેલાપણ
एसो - आ (जेनो) पज्जाओ - पर्याय भएरावो
अन्नोवि - जीभे पए। छा.: दर्शन - ज्ञान - चारित्रे - सुनियुक्तं जिनवरैः सर्वैः । त्रिष्वर्थेषु नियुक्तमेष अन्योऽपि पर्यायः ।। ११७ ।। અર્થઃ બધા જિનેશ્વર વડે જ્ઞાન-દર્શન-ચારિત્રમાં સારી રીતે અત્યંત જોડાયેલાંપણું હોવું આ પ્રમાણે બીજો પણ પર્યાય 9.1199911
नाण
જ્ઞાન
सुनिउत्तं - सारी रीते
सव्वेहिं - जधा
HOT - ER's (culsa) कम्माणं - र्मोनां
-
★ सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु अ, निमित्तमित्तं परो होइ ।। ११८ ।।
[म.भा. १६९ ]
पुव्वकयानं - पूर्वेऽरेसां
पावए - पायेछे
फलविवागं - ३५३५ विपाउने अवराहेसु - अपराधमां गुणेसु - गुएामां
अ - जने