________________
93
धम्मो बंधू सुमित्तो य, धम्मो य परमो मुक्खमग्गपयट्टाणं, धम्मो परमसंदणो ॥ १०१ ॥
गुरू ।
धम्मो - धर्म सुमित्तो - श्रेष्ठ मित्र छे
धम्मो - धर्म
परमो - श्रेष्ठ
मुक्खमग्ग - भोक्षभार्गभां
धम्मो - धर्म खे
વૈરાગ્યશતકમ્ ગા. ૧૦૧ ૧૦૨
'दुहानल छुः ३५ अनिथी
भवकाणणे भव३५ भंगलमा
सेवसु सेव
w
संदणो - २थ समान छे छा.: धर्मो बन्धुः सुमित्रं च धर्मश्च परमो गुरुः । मोक्षमार्गप्रवृत्तानां धर्मः परमस्यन्दनः ॥ १०१ ॥ अर्थः धर्म लाई छे, श्रेष्ठ मित्र छे (वणी) धर्म श्रेष्ठ गुरु છે અને મોક્ષમાર્ગમાં પ્રવર્તેલાને ધર્મ એ પરમ રથ સમાન
1190911
-
बंधू - भाई
य - जने
य - अने
गुरू - गुरु छे पयट्टाणं - प्रवर्तेसाने
परम પરમ
-
चंउगइणंतदुहानलपलित्तभवकाणणे महाभीमे । सेवसु रे जीव ! तुमं, जिणवयणं अमियकुंडसमं ॥ १०२ ॥ चउगइ - यारगतिना
अनंत - अनंत
पलित्त - सजगतां
महाभीमे महालयंडर रे जीव - हे भव !
[श्रा. दि. २८५ ]
-