Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 246
________________ आगम (४०) प्रत सूत्रांक [सू.] + गाथा: ||3,3|| दीप अनुक्रम [११-३६] “आवश्यक”- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) अध्ययनं [ ४ ], मूलं [ सूत्र / ११-३६] / [गाथा - १, २], निर्युक्तिः [ १२४३-१४१५/१२३१-१४१८], भाष्यं [२०५-२२७] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रतिक्रमणा ध्ययने ॥ २४० ॥ वैगुण्यं वैधर्मता, विपरीतभावा इत्यर्थः, वैधम्मताएं य-सुतधम्मस्स एस धम्मो जं असज्झाइए सज्झायवज्जणं, करेंति य सुतणाणायार बिरार्हेति, तम्हा मा कुणसु । चोयग आह- जदि दंतट्टिम्ससोणितादी असज्झायो णणु देहो एतधम्मओ चैव, कई तेण सज्झाय करेह ?, आचार्य आह- कामं दे० ।। १५०६ ॥ कामं चोयगाभिप्पायणुमतत्ये, सध्यं तम्मयो देहो तथावि जे सरीरा ते अवत्तत्ति पृथग्भूता ते वज्जणिज्जा, जे पुण अणवजुत्ता तत्थत्था ते गो वज्जणिज्जा, इति उपप्रदर्शने, एवं लोके दृष्टं, लोकोत्तरेऽप्येवमित्यर्थः । किं चान्यत्- अभिंतर० || १५०७ || अभ्यंतरा सूत्रपुरीषादी तहिं चैव वाहिरे उवलित्तो ण कुणति, अणुवलितो पुण अभितरगतेसुवि तेसु अह अच्चणं करेति । किं चान्यत्- आउट्टिगा || १५०८ ॥ जा पडिमा संनिहितित्ति देवताहिट्ठिता सा जदि कोइ अगाढितेण आउहियंति जाणतो बाहिरलित्तो तं पाडमं छिवति अच्चणं च से कुणति तो न खमते खित्तचित्तादि करेति रोगे वा जणेति मारेति वा, इयत्ति एवं जो असज्झाइए सज्झायं करेति तस्स णाणाय रविराहणाए कंमबंधो, एस से परलोइओ दंडो । इहलोए पम तं देवता छलेज्ज | स्वात् आणा व चिराहणा वा धुवा चैव । कोइ इमेहिं अप्प| सत्थकारणेहिं असज्झाइए सज्झायं करज्ज - रागेण० ।। १५०९ ॥ रागेण दोसओ वा करेज्ज, अहवा दरिमण मोहमाहिओ भणेज्जाका अमुत्तस्स नाणस्स आसातणा १, को वा तस्स अणायारो ?, नास्तीत्यर्थः । एतेसिं इमा विभामा गणिस६० ।। १५१० ॥ महिसोत्ति पूज्य तुट्ठाणंदिओ परेण गणिवायगो बाहरिज्जन्तो भवति, तदभिलासी असज्झाइएवि सज्झायं करेति, एवं रागेदोसे, किंवा गणि वाहरिज्जति वायगो वा अपि अद्विज्जामि जेण एतस्स परिसवत्तीभूतो भवामि, जम्हा जीवसरीरावयवो असज्झाइयं तदा सव्वं असज्झाइयमयं, न श्रद्धातीत्यर्थः । इमे दोसा- उम्मायं ० ।। १५११ ॥ खित्ताइगो उम्मायो, चिरकालिओ (246) कालग्रहणं ॥२४०॥

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332