Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
परिग्रह
पत
प्रत्या- गट्ठयालणेण जहासत्तीए वयं गेहति, जावइयस्स परिग्गहस्स आगारो कतो ततोऽचिरतो सेसाओ अणतातो परिग्गहातो विरतो पञ्चमे ख्यान-1 तेण सो विरयाविरतोचि भवति । एवं पाणवहादिसुवि विरताविरयविमासा । परिग्गहे असंतुस्स दोसा संतुहस्स गुणा, तत्व- पारत्र चूर्णिः ठा ४ उदाहरणं-लुद्धणंदो, कुसीतो उद्दीहिं विक्कियातो, णिमंतणए गमणं, पुत्तेहिं च्छियातो, अरक्षिती भग्गा, लोएण दिवा
प्रमा १२९३पारणो कहित, लुखणंदणं, पाया भग्गा, सावतो पूजितो, एवं जथा णमोक्कारे । लोहुदाहरणो बितियं- वाणिगिणी पराबिया,।
रयणाणि विक्किणति, सड्डेण भणिया-एच्चितो पडिकतो नत्थि, अचस्स णीयाणि, तीए भणिय-जं जोग्गं तं देहि, सो तुच्छं |देति, दइओ आगतो पुच्छति, तीए भणिय अमुगत्थ चहयाणि, सो रसो मूलं गतो, एरिसे अग्घे वतगाण एतेसि मणिरयणाणं एएण एत्तियं दिण्णं, सो विणासितो, सावगेण णेच्छितंति पूइतो एवमादि । जयणा पुण इमा-भावेज्जा संतोसं गहियमा
दीणि अयाणमाणेण । एवं ( च जाणमाणा) गेण्डिस्लामो ण चिंतेज्जा ॥१॥ तं च पंचातियारविसुद्धं । ते य खेते &ापत्थुपमाणादिसु जे पमाणं गहितं तं ण वतिक्कमियव्यं, अहवा जं पणं गहितं ततो अहितं धारणिओ अपेज्जा पडिमुल्ले दा |
देज्जा, असमत्थो तं धणादि काउं ताहे खेत्तं वा वत्थु वा देज्जा । एवं पविरलवित्थरो विभासियम्बो, सो य सावगो चिंतेन्जा४जहा मए दव्बप्पमाण जे गहितं तं अज्जापि न पूरेति, एसो य धारणितो तस्स ठाणे इमं देति, तेन सोपि किल दब्बलेक्खगे त चेव इमं देति, तं ममापि किल दवलेक्खगे चेव इम, एवं खेतवत्थुप्पमाणातिक्कमणं कुणंतो आतियरति, एवमादिविभासा, 8 ॥२९३॥ का सम्वत्थ एसो विभागो उ० स च पुणो सयसहस्से वा कोडीए वा सव्वं गणिज्जमाणं तस्स, एस च एक्को अतियारो, विभागे | पदे पदे अतियारो विभासियम्बो, एयाणं मूलप्पमाणे गहिते संबवहारं पिवासयाणं कयविक्कयस्स दिवे दिवे परिमाणं करोति ॥
दीप अनुक्रम [६३-१२]
(299)

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332