Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत
ख्यान
सत्राक
सूत्र
दीप अनुक्रम [६३-१२]
प्रत्या
| सियत्ति बोलीणो होज्जा णियत्तियव्यं । सतिअंतरद्धा गाम सरणं स्मृतिः अन्तर्धान जा त विस्सरितं पमाण होति, जति वीसा-18 सप्तमं
रितं न गंतव्वं, जाए दिसाए सम्बातो वा, अहवा सती णाम लाभतो. ताए दिसाए अंते करेऊण अण्णस्स हस्थे विसज्जेति, सत-2 भोगोपचर्णिः पत्थितस्स लाभ, पण्णन्ति ण वदति, अहीलाणाए गतो जे परेण लई तं ण लएति उरेणं ते लएतित्ति । किंच-चिंतेयधाला भोगमानं
च णमो साहणं जे सदा णिरारंभा । विहरति विप्पमुक्का गामागरमंडितं वसुहं ।। १॥
उवभोगपरिभोगव्वयं णाम भुज पालनाभ्यवहारयोः'सति उपभोगो पुणो पुणो परिमोगो, वस्थाभरणादणं पुष्पतंबोलाईणी य,एवं विभासा, सो दुविहो-भोयणतो कम्मतो य,भोयणतो सावगेण उस्सग्गेणं सावज्जभोयणं वज्जेयव्वं, असति सचित्तं परिहरितव्वं, असति बहुसावज मज्जमंसपंचुंबरमादि, गुणदोसा विभासितम्बा, सम्वत्थ जयणाए बट्टितव्यं, भोगुवभोगे मोत्तुं जेणऽसमत्थो बुधोऽधुणा तेहिं । अवसेसे वज्जेज्जा बहुसावज्जे य सविसेसं ।। १।। पुष्फफलेहिं रसेहि य बहुतसपाणेहिं अज-13 तण्हाणेहिं । मज्जेहि य मंसहि य विरमज्जा अत्तहियकामो ॥ २ ॥ जत्थथि सत्तवीला उपभोगो पेलवो तु तहियं तु कुज्जा णादिपसंग सेसेसुवि सत्तितो णिउणं॥३॥ एयस्स अतियारा सचित्ताहारे सचित्तपडिबद्धाहारे अपोलियम | दुबोलिय० तुच्छोसहि, तत्थ उस्सग्गेण सावतो जत्थ सचिचासंका भवति तं सचिन, ते ण सं जति, इयरी मूलकंदबहुचीयाणि अल्लगपुढविकायमादीणि, ण चयंतो परिमियाण अभिग्गहविससं पगरेति १-२ तथा अयोलितं ण चट्टति, इसित्ति अबोलित३, दुप-है॥२९॥
उलितं सचित्तपडिबद्धं जथा खठरो विहेलओ पक्काणि फलाणि, अचि कडाई सचित्तातो मिजातो एवमादि ४ तुच्छोसहीण विकृति जेण बहुणावि आहारो ण भवति, एस दोसो । अहवा जदा किर अचित्तो ण होज्जा तो भत्त्रं पच्चक्खातितब्ब, ण चरति
5
(301)

Page Navigation
1 ... 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332