Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 304
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः प्रत अनर्थदण्डविरतिः HEIG ॥२९८॥ अट्टहासे वा ण वडति, जदि णाम हसियध्वं तो इसित्ति विहसितं कीरति१ कुक्कुतियं ण तारिसाणि भासति जहा लोगस्स हासन- | पज्जति, एवं गतीए ठाणेणं वा एवमादि विभासा २ मोहरिओ मुहेण अरियणो जहा कुमारामच्चेणं, रनो तुरियं किंपि कज्जं जा- | यं को सिग्घओ होज्जत्ति', कुमारामच्चा भणंति-अमुगो चारुमडो, पत्थविओ, कुमारामच्चस्स पदोसमाश्मो, एएण एवं कयंति, तेण रुडेण कुमारामच्चो मारिओ । अहवा एगो राया, देवी से अतिप्पिया कालगया, सो य मुद्दो, सो सीए वियोगदुक्खितो ण सरीरहितिं करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्तेण बायालेण मुहेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं सगडाणि जुत्ताणि चेव सह उवगरणेहि अच्छंति पच्छा अहिगरणं सत्ताण, पुष्वं चेव कए कज्जे विसंजोइज्जति, पच्छा न दुरुस्संति, अग्गीवि जाहे गिहत्थेहि उद्दीवति ताहे उद्दीवउ, गावीओ धणे ण पसरावेइ पढम, हलेण वा ण वाहेइ पढम, एवं वावीहलपरशुमादि विभासा एवमाई५ एसा विही,उबमोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्हइ तो पहुगा ण्हाणया वच्चति तस्स लोलियाए, अण्णेवि अण्हाचयगा पहायति पच्छा पूयरगाउबहो, एवं पुष्फतंबोलमाइविभासा । एवं बद्दति विधी सावगस्स उपभोगे-हाणे घरे व्हाइतव्वं, नस्थि तेल्लामलए घसेत्ता सव्वे माडेऊण ताहे तलागादीणं तडे निविट्ठो अंजलीए हाति, एवं जेसु य पुप्फेसु कंधुमादीणि ताणि परिहरति, एवमादि विभासा, चिन्तेयब्वं च नमो असत्धगा (ग्गिसत्था)ई जेहिं पायाति। साहहिं वज्जिताई णिरत्यगाई च सव्वाई॥१॥ एते तिमि गुणवया । इयाणि सिक्खावताणि, शिक्षा नाम यथा शैक्षकः पुनः पुनर्विद्यामम्यसति एवाममाणि चत्तारि सिक्खापयाणि पुणो प्रणो अन्भसिज्जति, अणुब्बयगुणब्वयाणि एकसि गहियाणि चेब, एताण सिक्खावयाणि सामातिय देसावगासियं पोसहोचवासो अहा AAS दीप अनुक्रम [६३-१२] REA4% ॥२९८॥ (304)

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332