Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 303
________________ आगम (४०) प्रत सूत्रांक [सू.] दीप अनुक्रम [६३-९२] “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) अध्ययनं [६], मूलं [ सूत्र / ६३-९२ ] / [गाथा - ], निर्युक्ति: [१६५२-१७१९ / १५५५-१६२३], भाष्यं [ २३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः ॥२९७॥ ७ विसवाणिज्जं तेण बहुगाणं विराहणा८रसवाणिज्जं कलागत्तणं, तत्थ सुरादीहिं बहु दोसा मारणअकोसणं एवमादी९ केसवाणिज्जं दासादी घेतुं विकिणति १० जन्तपीलणकंमं तेलियजंतं उच्छुआदीणं चकादी, ण वट्टति ११ जिल्लंछणं वडितकरणं १२ वणव देति, तत्थ रक्खडा, उत्तरापहे दडे पच्छा तरुणगत्तणं उट्ठेतिति वा, तत्थ सयसहस्साण बधो १३ सरसोसेति तलागादी पच्छा वा* विज्जति १४ असतीतो पोसेंता भार्डि लऐति १५ । एवमादी ण यट्टति । तथा सव्येसिं साधूणं णमामि जेणाहियंति णातृण । तिविहेण कामभोगा चत्ता एवं विचिंतेज्जा ॥ १ ॥ अनर्थाय आत्मानं येन दंडयति सो अणत्थादंडो, सो य सव्वत्थ जोएतब्बो, जो निरत्थएणं दंडिज्जति कम्मबंधे ण तं वकृति, सो चडब्बो अवज्झाणं, जहा तस्स कोंकणगस्स, वाये वार्यते चिंतति-किह बल्लराणि उज्ज्जा १, पमादायरितं कसाएहिं णत्थि काति बुद्धी अप्पणो परस्स वा, तेण अणत्थाए ण वट्टति एवं इत्थिकंदादिविभासा, इंदियनिमित्तं च विमासा एवमादिष्पमादा, हिंसपदाणं आयुधं अग्गी विसमफलमादीणि, ण वहति सत्तघायगाणि दातुं पावकम्मं ण बद्धति उवदिसिउं जहा (किस ) छित्तानि एवं जहा कसिज्जति गोणा एवं दमिज्जति तहा 'अलं पासायथंभाण' इत्यादि, एसो उ अणुवउचाणं भवति, तम्हा सव्वत्थ उवउसेणं भवितव्यं । सव्ववएस जहासंभवं योज्जोयमिति दोसगुणविभासा कायव्या, जतो अद्वेण तं ण बंधति जमणद्वेणेति घोषबहु भावा । अट्ठे कालादीया नियामगा ण तु अण्डाए ॥ १ ॥ तम्हा जदिब्धं, कज्जं अहिगिच्च सूत्र मिही कामं कम्मं सुभासुर्भ कुणति । परिहरियव्यं पावं णिरत्थमियरं च सत्तीए ॥ १ ॥ खेत्ताई कसह गोणे 'नमह एमादि सावगजणस्स । उपदिसिउं णो कप्पति जाणियजिणवयणसारस्स ॥ २ ॥ तस्स पंचइयारा कंदष्पेति सूत्र (303) अनर्थदण्डविरतिः ॥२९७॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332