Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत
प्रत्याख्यान चूर्णिः
HEIG
॥३२४॥
दीप अनुक्रम [६३-९२]
AARI
धम्मिलोदाहरणं, जहा वसुदेवहिंडीए, आतिसद्दा आमोसहिमादिया घेप्पंति, परलोए दामणगादी, तत्थोदाहरणं-रायपुरे णगरे दामनकएगो कुलपुनजातितो, तस्स जिणदासो मिचो, तेण सो साहुसगासं नीतो, तेण मच्छयमंसस्स पच्चक्खाणं गहितं, दुम्भिक्खे
कथा मंससमाहारो लोगो जातो, इयरो सालेहिं महिलाए य खिसिज्जमाणो गतो, उइण्णो दई, मच्छं दटुं पुणरावती जाया, एवं तिमी । का दिवसे तिभी वारा गहिता मुक्का य, अणसणं काउं रायगिहे णगरे मणियारसडिपुत्तो दामनगो नाम जातो, अदुवरिसस्स कुल मारीतो च्छिण्णं, तत्थेव सागरपोतसत्थवाहस्स गिहे चिदुई, तत्थ य एगेण भिक्खुणा संघाडइलस्स कहियं- एयस्स गिहस्स एस दारगो आहवति भविस्सति, सुर्य सत्यवाहेण, पच्छमं चंडालाण अप्पितो, तेहिं दूरे णेतुं अंगुले च्छेतुं मेसिउणिवीसओ कतो,
नासन्तो तस्सेय गोसपिएण गहितो पुत्तोत्ति, जोव्वणत्थो जातो, अण्णया सागरपोतो तत्थेव गतो, तं दटुं उवाएणं परियणं पुच्छत्ति-IKH & कस्स एस, काहियं-अणाहोत्ति इहागतो, इमो सोति भीतो, लेहं दाउं घरं पावहित्ति विसज्जितो, गतो रायगिहवाहिरपरिसरे|
देवउले सुवति, सागरपोतधूया विसा णामं कण्णा, तीए अचणियवावडाए दिडो, पितामुमुदिय दटुं वाएति, एतस्स दारगस्स असोहियामक्खियपादस्स विसं दायव्वं, अणुस्सारफुसणं, कण्णमदाणं, पुणोवि मुद्दति, नगरं पविट्ठो, विसाणेण विवाहिया, आगतो सागरपोतो, माइघरअच्चणियविसज्जणं, सागरपुत्तमरणं सोउं सागरपोतो हिदपुष्फालेण मतो, रण्णा दामण्णगो घरसामी कतो, भोगसमिद्धी, अभया पच्चावरण्हे मंगलिएहिं पुरतो से उग्गीतं-अणुपुंखमाषयंतावि अणस्था तस्स बहुगुणा होति । सुहुदु:
क्वकच्छपुडतो जस्स कयंतो वहति पक्वं ॥१॥ सोउं सयसहस्सं मंगलियाण देति, एवं तिनि कारा तिमि सयसहस्सााण, करण्णा सुयं,पुच्छएणं रभो सिट्ठ,तुद्वेण रम्ना सेट्ठी ठावितो। बोधिलाभो पुणो धम्माणुट्ठाणं देवलोगगमणं,एवमादि परलोए । अणुगमो.
३२४॥
(330)

Page Navigation
1 ... 328 329 330 331 332