Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 329
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत विधि: मत्राका ख्यानचूर्णि स्)ि ॥३२३॥ दीप अनुक्रम [६३-९२] ति, विणतोवहिता दुविहा- पक्खिता य अवविखना य, वक्खिचा जा सणेति सिष्यति वा एवमादिया, अबक्खित्ता ण कंचिति: अर्म करेति केवल सुणेति, अवक्खित्ताए कहेयभ्यं, जा सा अबक्वित्ता सा दुविहा-उवउत्ता अणुवउत्ता य, अणुवउत्ता जा मुणेति | अण्णण्णाणि प चिन्तेति, उपउत्ता जा निचिन्ता सुणति, उपउत्ताए कहेयध्वं, पच्चक्खाणं एरिसियाए परिसाए कईयच्वं, ण केवल पच्चक्खाणं, सब्वं आवासयं सव्वं सुयणाणं कद्देयव्यं, काए विहीए कहेयब्बी, पूर्व भाणिय-सुत्तत्थो खलु पदमो॥२४॥ तत्थ विसे सो जो आणाए गज्झो अत्थो भवति सो आणाए कहेतब्बो,जदि आणाए दिहतो भवति तो दिहतेण कहेययो भवति, अण्णहा कहणविधि विणासिया भवति, एत्थ वाणियदारतो उदाहरणं, वाणिएण पुत्ती रयणपरिच्छित सिक्वाचितो,तस्स य बहुया रपणा, भरतो मणति-एते रयणा, इमस्स माणिकस्स एत्तियं मुलं, एयरस य इमंति, तं स सदति, णवि तातो अलिक्कयं भणिहिति । एवं उवणतो वीयरागा हि सर्वज्ञा०सिलोगो,यो दृष्टान्तसाध्योऽर्थो तत्थ दिईतो भाणितब्बो, तत्थ मातंगो उदाहरणं,एगेण हरितेण: भोतिए सागारियठाणं पासिऊण भन्मति-अहो ते सुंदरं, तीए भणियं-जदि मम खन्तीए पासज्जासि तो ते विम्हतो होन्तो, आवत्तो तो गार्म गती जत्थ से खंती, तेणं सा णिवातिया, सा कपड्डी?, भणति-अकल्ला, तो जामो, एवं होउत्ति पट्टियाणी, तेण य ततो पत्तएणं अमत्थ मंस अमत्थ सुरा एवमादीणि वाढिताणि, एनो ण भवति, एस सउणो बाहरति, भणति-मंस लेहि, महा गया, लद्धं, एवं पुणो परियावीया, ताहे ताए णायं महानेमिची एस, ताहे पुणोवि सउणेण वाहरितं, ताहे कण्णा ठएति, पुच्छति-कि काठएसि', भणति-सउणो बाहरति जंतं असोतव्यं, णिबंध करेति, भणति- अक्खामि, सउणो भणति-जदि ते पडिसेवामि तो दतीए कप्पडीए अस्थि जीवितं, अहणवि तो मरति, पडिस्सुयं पडिसविया, एवं उवणयविभासा । इयाणि फलं, तं दुविहं-इहलोए ॥३२३॥ (329)

Loading...

Page Navigation
1 ... 327 328 329 330 331 332