Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत
HEIG
दीप अनुक्रम [६३-१२]
13 जणेण य अहिंगरणं पबद्दति ताहे ण करेति, कयसामातिएण य पाएहिं आगंतच तेण ण करेति, आगतो साहुसमीचे करेति, शिक्षावतेषु ख्यान
जदि सो सावतो ण कोति उडेति, अह अहाभदउत्ति पूया कया होहित्ति भणति ताहे पुब्बरतियं आसणं कीरति, आयरिया उट्टिता | सामायिक चूर्णिः
| अच्छति, तत्थ उद्रुतमणुटुंते दोसा भासियब्बा, पच्छा सो इड्विपत्तो सामातियं काऊण पडिकतो बंदित्ता पुच्छति, सो य किर
सामातियं करेंतो मउडं ण अवणेति, कुंडलाणि णाममुदं पुष्फतवोलपावारगमादि वोसिरति, अण्णे भणंति-मउर्दपि अवणेइ, एसा | विधी सामातियरस । णणु जदि सो पंचसमितो तिगुत्तो जहा साहू तहा वणितो तो किं तिविहं तिविहेण ण कीरति इत्तिरिय
सामातिय, उच्यते, ण करेति, कीस, तस्स पंचसमियत्तणपित्तिरियं ण आवकहियं, साहुस्स पूण आवकहितं,तस्स य पुब्वपवत्ता 18 आरंभा गिहे पबटुंति, तो सो ण वोसिरति सातिज्जवि य, हिरण्णसुवण्णादिसु ममत्तं अत्थि चेव तेण तिविहं तिविहेण ण पठति।।४ दाइमं च गाथासुत्तं पडुच्च साहुस्स य तस्स य विसम-सिक्खा दुविहा (१९४) गाहा, सिक्खा दुविहा-आसवणसिक्खा य१९
गहणसिक्खा यर,साहू आसेवर्ण सिक्खं दसविहचकवालसामायारि सव्वं सब्बकालं अणुपालेइ, सावतो देस इत्तिरिय अणुपालेति, | गहणसिक्खं साहू जहण्णेणं अट्ठपवयणमायातो सुत्तओवि अत्थतोषि उकोसेण दुवालसंगाणि, सावगस्स जहष्णेणं तं चेव उकोसणं
छज्जीवणिकार्य सुत्ततोवि अस्थओवि, पिंडेसणज्झयणं ण सुत्ततो, अस्थतो पुण उल्लावेण सुणदि १, अपिच गाथासूत्रप्रमाणात का वैषम्यमेव सामातियंमि तु कए (२०) गाथा, श्रावकः सामाइके कते समणो इव, यदेतद्वचनं श्रवण इव श्रावको भवति, एसा हि एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृह्यते, न तु सर्वात्मना चंद्रतुल्यं ॥३०॥ मुखं यस्याः सेयं चंद्रमुखी, एवं साधुगुणानो एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य है
(306)

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332