Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
"आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत
HEIGA
प्रत्या-13 समझिम उकोसजहनं, कंजियाआयामउण्होदयादिहि जहण्णा मज्झा उकोसा णिज्जरावि, एवं मज्झिमउकोसं ३, जहन्नमुफोर्स ३, आकारख्यान एवं तिमपि भासियव्यं । छलणा णाम एगण आयंधिलं पचक्खार्य, हिंडतेण सुकोदणोणेण गहितो,अण्णण णवखीरेण णिमंतितोल व्याख्या चूर्णिः
IVघचूण आगतो आलोतिय पजिमिती, गुरूहि भणिय-तुज्झ अज्ज आयंबिल पच्चक्खायं, सो भणति-सच्चर्ग, तो किं जेमेसि, anixभणति-जेण मे पच्चक्खायं, जहा पाणातिवाए पच्चक्खाते ण मारिज्जति एवं आयंबिले पचक्याते ण तं कीरति, एसा छलणा।
लणाम णायच्या। पंच कुडंगा लोगो बेदा समतो अनाणं गिलाणं, कुंडगत्ति एगेण आयचिलस्स पञ्चक्खायं, हिंडतेण संखडीसंभो-ल ||तिया, सो पडिग्गहभरिततो आगतो. अण्णतो आलोतितो भाणितो-तुझ आयंबिलं पच्चक्खाय, सञ्चय खमासमणो', एयं आय-12 ट्रानिल लोगसत्थाणि परिमिलियाणि अम्हे हिं, तत्थ ताव ण दिढ आयंबिलंच, तहा चउमुवि संगोवंगेमु वेदेम समयाचारपरिवाय
सकादीण, ण कहिंवि दिष्ट, तुभं कतो आगतोत्ति, अण्णाणेण भणति-ण याणामि खमासमणो ! केरिसं तं आयंबिल', अहं|
जाणामि कुसणाहिवि जिम्मिविति, तेण मए गहितं, मिच्छामि दुक्कड, पुणो पेच्छामि, गिलाणकुडंगो भणति-मम अकारयं आय-12 ४ बिलं सुलो का उद्देति अग्नं वा किंचि उद्दिसति ताहे ण तीरति करतुं । तस्स अट्ट आगारा* अणाभोग सहसक्कार लेवालेवेणं उक्वित्तविषेगेणं निहत्थसंसट्टेणं पारिहापणियागारेणं महत्तरागारेणं
सव्यसमाहिवत्तियागारणं वोसिरति ॥ 8 अणाभोगसहसकारा तहेब, लेवालेवे जदि भायणेण पुब्बं लेबार्ड गहियं जा समुट्ठि सलिहियं, जति तेणं आणति ण ॥३१८॥ | भञ्जति, उक्वित्तविवेगो जं आयंबिले पडति विगतिमादि तं उक्सिविता परिठ्ठाविज्जति य, पगरि गलिओ अण्णं वा आय
दीप अनुक्रम [६३-१२]
(324)

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332