Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 300
________________ आगम (४०) प्रत सूत्रांक म. दीप अनुक्रम [६३-९२] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [ गाथा - ], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३], भाष्यं [ २३८-२५३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः ॥२९| सूत्र .. च रतिं न करेति तस्स परचक्खाति, आरंभपरिग्गददमणवाहणा दिएस परसु विभासियन्नं, अथाविधि एत्थ भावणा-जह जह अप्पो लोभो जय जय अप्पो परिग्गहारंभो । तह तह सुहं पवद्रुति धम्मस्स व होति संसिद्धी ॥ १ ॥ धन्ना परिग्गहं उज्झिऊण मूलमिह सव्वपावाणं । धम्मचरणं पवन्ना मणेण एवं विचिंतेज्ज || || अणुब्बता समत्ता ॥ अहुणा गुणव्वयाणि, एषामणुव्रतानां भावनाभूतानि त्रीणि दिशिवतं उपभोगवतं अणत्थदंडवतं तत्थ दिसासु वतं दिसिव्यतं, तत्थ दिसिं पाणादिवायचेरमणगुणनिमित्तं, सेसाण व विभासा, तं उङ्कं एवार्णय ( रेवतिय) नागपव्यादिसु अहे इंदपदवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेत्तियं अणुपालेति तं गेण्हति, ततो परं जे तसथावरा तेर्सि दंडोति मवतीति जता-तत्तायगोलकप्पो पमत्तजीयो णिवारियप्पसरो। सव्वत्थ किं न कुज्जा पापं तक्कारणाणुगतो ! ॥ १ ॥ एते गुणदासे णाऊण जतियव्वं । एवं जत्थेत्थि सत्तवीला दिसासु अह पेलवं तर्हि कज्जं । कुज्जा णातिपलंग, सेसासुबि सतिओ मतिमं ॥ १ ॥ तस् य पंचइयारा, उड्डुं जं पमाणं गद्दितं तत्थ जदा विलग्गो भवति, जन तस्स उबरि मक्कडे पक्खी वा वत्थं आभरणं वा घेत्तुं वच्चेज्जा एत्थ मे ण कप्पति पयते, जाहे पडियं अष्णेण वा आणीयं ताई कप्पति एवं पुन अट्ठावते हेमकूडर्समेतसुपतिठ्ठओज्जितचित कूड अंजणगमंदरादिसु पव्वएसु भवेज्जा, एवं अहिवि कूलादिसु विभासा तिरियंपि जं परिमाणं तं णातिचरियं तिविहेणवि करणे बुद्धी ण कायव्वा, का पुण सा खेतबुद्धी, तेण पृथ्वेण अप्पतरं जोयणपरिमाणं कयं अवरेण बहुतरं, सो पुब्वेण गतो जाव तं परिमाणं जाव तत्थ एवं मंडं ण अग्घति परेण अग्घतित्ति ताहे पुम्वादिसिच्चएहिंतो जाणि अग्भहियाणि ताणि अवरदिसाए औसारेचा पुन्वेर्ण नेतुं गच्छति, एस खेचबुद्धी, " (300) षष्ठं दिग्वतं ॥२९४॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332