Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 298
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यानघृणिः प्रत मत्राक ॥२९॥ अमाडीए गच्छति सा जति अण्णणं भणति-अज्ज अहं तुमए समं सुविस्तामि, ताए य पडिच्छितं, तस्स ण वद्दति अंतराइयंका पञ्चमे काउं। अंगं मुक्त्वा सेसमनंग, क्रीडा उपभोगः, आसकतोसकाओ पडिसेवणं ण वमृति काउं । परवीवाहकरणं नाम कोवि परिग्रहअभिग्गहं गेहति- धूया णवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गहं अभिगेहति-धूयाणवि मम बद्दति, सो तं अणु प्रमाण पालेति, कोति पुण एवं अभिग्गहं गेहति-णियल्लगाणं मोत्तुं अण्णोसि न कप्पति, ण वट्टति सावगस्स भणिउं- महंती दारिया दिज्जउ, गोधणे वा वसभो लुम्भउ एवमादि । कामभोगतिव्वाभिणिवेसो णाम अच्चततिबज्झवसायी तच्चित्ते तम्मणेत्ति, ण वट्टति सावगस्स तिब्वेणं अज्झवसाणेणं पडिसेविउ, दिया बंभचारी रातो परिमाणकडेण होतव्यं, दिवसओपि परिमाणं एवमादि | विभासा, एवं विभासेज्जा, चिन्ततेवं च णमो तेर्सि जेहिं तिविहमच्चतं । चत्तं अहम्ममूलं मूलं भवगन्भवासा-18 णं ॥१॥ चउत्थं गतं । इयार्णि पंचम, तत्थ अपरिमियपरिग्गरं इत्यादि, से य परिग्गहे दुविहे-सचित्ते अचित्ते य, विभागतो पुण णेग-1 | विहो- घणधनखेत्तवत्थुरुप्पसुवण्णकुषितदुपदादिभेदेण, तत्थ धणं-मंडं, तं चउविहं-गणिमं धरिम मेज परिच्छेज्ज, तत्थ गणिमं पूगफलादि धरिमं मंजिष्ठादि मेज्जं लक्खायततेल्लादि पारिच्छेज्ज परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपाहीरकादि,घण्णं सालिको| हवादि,खेचं सेतु केतुं उभयं च सेतु जत्थ सेकजं भवति,केतुं इतर उभयं सेकजमितरंच,वत्थु खातं ऊसितं उभयं च, खातं भृमिघरादि, ऊसितं जे उच्छएम कयं,उभयं जै खातं ऊसितं च,रुप्पं सुवचं प्रतीतं.उपलक्षणं चेदं एवंजातियाण,कुवियं-घसेवक्खरकणगपारसलो- २९ ॥ है हीदीहकडाहगादिणाणाविहं, दुपदं दासीदाससुगसारिंगादि, अपदं वाहणरुक्खादि, चतुष्पदं आसहत्थिगजादि एवमादि, अड्डा दीप अनुक्रम [६३-९२] सूत्र 4560 (298)

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332