Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 297
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत CLICARE HEIG प्रत्या- से इहलोइए, परलोइए य णपुंसादि भवंति । णियत्तस्स गुणा, इहलोए- कच्छे आभीराणि सढाणि, आणंदपुरतो चिज्जातिओतुर्ये स्थूलख्यान दरिदो भूलिस्सरे उपवासे ठितो, वरं मग्गति चाउब्बेज्जस्स भत्त मुलं देहि , वाणमंतरेण भण्णति- कच्छे सावगाणिमैथुनचूर्णिः मज्जपतियाणि ताणं भसं करेहि, अक्खयं ते फलं होहिति, दो तिनि वारा भणितो गतो कच्छ, दिनं ताण भत्तं दक्खिणं च, * विरतिः मणति-साहह किं तवच्चरणं ? जे तुब्भे देवस्स पुज्जाणि , तेहिं भणियं एतरं मेहुणस्स णिवत्ती कता, अण्णया कहवि अम्हं ॥२९ ॥ संजोगो कतो, तं च विचरीयं समाचरितं, जंदिवसं एगस्स तंदिवसं चितियस्स पोसहो, अम्हे घरं गयाणि कुमारगाणि चेव,81 धिज्जातितो संयुद्धो । अहवा मुरंडयंतःपुरमहत्तरं, जथा मुरंडेणंतपुरबालो अपुमंसो दूतो पेसितो, कयकज्जो णियत्तो, पूजितो, भणितो- अंतेपुरं पविस, भणति-णवि किचि अहं पुमं जातो, भणति-कई आइक्वति ?, वथिल्लावट्टितदेवताए वरो दिण्णो एव-1 मादि । इहलोइए पहाणपुरिसत्तणं देवत्ते पहाणातो अच्छरातो मण्यत्ते पहाणाउ मणुस्सितो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । जयणा पुणो- वज्जेज्जा मोहकरं परजुवतीदंसणादि सथियारं । एतेसु सपण्णजणो चरित्तपाणे विणासेति ॥१॥ तं च पंचातियारसुद्धं अणुपालेयच्वं, सदारसंतुदुस्स अंतिल्ला तिष्णि, परदारविवज्जगस्स पंचवि सयपरिग्गहियअपरिग्गहियातो, अण्णे भणति-सदारसंतुट्ठस्स अंतिल्ला तिमि सदारणियत्तस्स पंचवि, तत्थ सोदामि वा गच्छतो जच्चिरं कालं अण्णेण परिग्गहिता जाय तं पूरति ताव परदारतणं, तेणं च ण कप्पति । अपरिग्गाहिता णाम ॥२९ जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य सा, अण्णे गुण भणंति-देवपुत्तिया घडदासी बा, एवमादि । सा पुण भाडीए वा द्रिाअभाडीए वा गच्छति, जो भाडिए गच्छति तस्स जदि अण्णेणं पढम भाडी दिना सा ण यति परनियत्तस्स गंतुं, जा पुण दीप अनुक्रम [६३-९२] (297)

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332