SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक म. दीप अनुक्रम [६३-९२] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [ गाथा - ], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३], भाष्यं [ २३८-२५३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णिः ॥२९| सूत्र .. च रतिं न करेति तस्स परचक्खाति, आरंभपरिग्गददमणवाहणा दिएस परसु विभासियन्नं, अथाविधि एत्थ भावणा-जह जह अप्पो लोभो जय जय अप्पो परिग्गहारंभो । तह तह सुहं पवद्रुति धम्मस्स व होति संसिद्धी ॥ १ ॥ धन्ना परिग्गहं उज्झिऊण मूलमिह सव्वपावाणं । धम्मचरणं पवन्ना मणेण एवं विचिंतेज्ज || || अणुब्बता समत्ता ॥ अहुणा गुणव्वयाणि, एषामणुव्रतानां भावनाभूतानि त्रीणि दिशिवतं उपभोगवतं अणत्थदंडवतं तत्थ दिसासु वतं दिसिव्यतं, तत्थ दिसिं पाणादिवायचेरमणगुणनिमित्तं, सेसाण व विभासा, तं उङ्कं एवार्णय ( रेवतिय) नागपव्यादिसु अहे इंदपदवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेत्तियं अणुपालेति तं गेण्हति, ततो परं जे तसथावरा तेर्सि दंडोति मवतीति जता-तत्तायगोलकप्पो पमत्तजीयो णिवारियप्पसरो। सव्वत्थ किं न कुज्जा पापं तक्कारणाणुगतो ! ॥ १ ॥ एते गुणदासे णाऊण जतियव्वं । एवं जत्थेत्थि सत्तवीला दिसासु अह पेलवं तर्हि कज्जं । कुज्जा णातिपलंग, सेसासुबि सतिओ मतिमं ॥ १ ॥ तस् य पंचइयारा, उड्डुं जं पमाणं गद्दितं तत्थ जदा विलग्गो भवति, जन तस्स उबरि मक्कडे पक्खी वा वत्थं आभरणं वा घेत्तुं वच्चेज्जा एत्थ मे ण कप्पति पयते, जाहे पडियं अष्णेण वा आणीयं ताई कप्पति एवं पुन अट्ठावते हेमकूडर्समेतसुपतिठ्ठओज्जितचित कूड अंजणगमंदरादिसु पव्वएसु भवेज्जा, एवं अहिवि कूलादिसु विभासा तिरियंपि जं परिमाणं तं णातिचरियं तिविहेणवि करणे बुद्धी ण कायव्वा, का पुण सा खेतबुद्धी, तेण पृथ्वेण अप्पतरं जोयणपरिमाणं कयं अवरेण बहुतरं, सो पुब्वेण गतो जाव तं परिमाणं जाव तत्थ एवं मंडं ण अग्घति परेण अग्घतित्ति ताहे पुम्वादिसिच्चएहिंतो जाणि अग्भहियाणि ताणि अवरदिसाए औसारेचा पुन्वेर्ण नेतुं गच्छति, एस खेचबुद्धी, " (300) षष्ठं दिग्वतं ॥२९४॥
SR No.006204
Book TitleAagam 40 Aavashyak Choorni 02
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages332
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy