Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 281
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत HEIG सि . तह भाषणा गेयाशा भयो वा अतियारोवा एतेसु भवति । रागहोसकसाया परीसहा वयणा पमाया या एत अवराहपदा यारशाचासूत्र जत्थ विसीदति दुम्मेहे॥१॥तत्थ समणोवासओ पुष्यामेष मिच्छतातो पडिक्कमतीति,से य मिच्छत्तं दव्यओ भावओ,तत्थ दब्बओमेदाः आगमणोआगमादी व अणेगयिह,भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तच्चभावासदहणासग्गहादिलिंगे असुभे आयपरिणामेट्र ॥२७५॥ पिण्णत्ते, तं तिविह-संसइयं अभिग्गहितं अर्णाभग्गहितं च,णिमित्तं पुण एतस्स अधोधो असदभिनिवेसो संसओ वा, पडिक्कमणं पुण मिच्छत्तातो संमत्तगमणं, अत एवाह-संभत्तं उपसंपज्जतिति,से य सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमख-17 | यसमुत्थे पसमसंवेगादिलिंगे सुभे आयपरिणामे पण्णते,तस्सोवसंपत्ती सहसंमुहयाए परवागरणणं अण्णसि वा सोच्चा, |तस्थ सहसंमुतियाए जातीसरणादिणा, तत्थापरो तित्थगरो तस्स वागरणणं, अण्ोणं अण्णे तित्थगरवतिरिना साधुमादी | तेसिं भत्तियारमाणविणयपज्जुवासणा, सुस्सूसधम्मरागादिणा सोऊण सबुद्धीए सत्थवेयणेण, परस्स देसणमोहविसुद्धीए एवं भवति । मिच्छत्तातो अपडिक्कतस्स दोसा-मिच्छत्तपरिणतो जीवो कम्मघणमहाजालं अणुसमयं बंधति, तच्चिवागेण जातिजरामरणादिवसणसतसंसारं परियट्टइ, पडिकंतस्स पुण गुणा सुदेवत्तसुमाणुसत्तादि मोक्खपज्जवसाणत्ति । तत्पुनः सम्पत्वं यथा कुब्यादिभूमौ मुष्टु परिकर्मितायां यदि चित्रं क्रियते तदा शोभनं राजते, एवं यदि सम्यक्त्वं सुष्टु मिथ्यात्वा सुपरिसुदं कृत्वाबतान्यारोप्यन्ते ततस्तानि व्रतानि विशुद्धिफलानि भवंति अतः सम्यक्त्वं सुपरिसुद्धं कर्तव्यं इत्युपदेशः। IR२७५॥ तस्स मिच्छत्तातो पटिकतस्स सम्मत्तरसायणं ओगाढस्स इमा जतणा, जपणा नाम ससत्तीए अगप्पपरिहारी, णा से कप्पति-12 अज्जप्पमिति अण्णओस्थिए या अण्णओस्थितदेवताणि वा अण्णोत्थितपरिग्गहिताणि वा बेहयाणि बंदित्तए पा णमंसिचए XX दीप अनुक्रम [६३-१२] BCCIENCE (281)

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332