Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 280
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत HEIG अत्या ओहेणंति समासतो । तत्थ साभिग्गहा मूलगुणेसु वा उत्तरगुणेसु वा एगम्मि वा अणेगसु वा उभयाभिग्गहा था मवंति, णिरकि- आवकख्यान भेदाः यूर्णिः हा ग्गहा णाम केवलदसणमेतेण सावगा जया कण्हसच्चतिसेणियादी । एते चेव दोषि विभज्जमाणा अदुविधा भवंति। कई दुविहं तत्थ जे ते एग या अणेगा या अभिग्गहे अभिगेण्हंति ते दुविहं तिविहेणं दुविहं वा एक्कविहेणं एक्कविहं का १२७४ातिविदेणं एकविह दुविहेण एकविहं वा एक्कविहेण, एते छप्पगारा, उत्तरगुणसायगो सत्तमो, अविरयसम्मदिही अट्ठमो । एते हाव अकृविहा विभज्जमाणा बत्तीसतिविहा भवंति, कह?-जे ते आदिल्ला छप्पगारा ते ताव तीसविहा, कह', पणगचतुक्क. 2॥१६५०॥ पंचाणुवतिए अभिग्गहे ६ भेदा चतुअणुव्यतिए अभिग्गहि ६ जाव एगीम६ फ, एते तीस मूलगुणेसु, खिप्पण्ये द एक्कतीसमो उत्तरगुणसावओ अविरतसम्मदिही बत्तीसतिमो । भणिता बनीसतिविधा। * णिस्संकित॥१६५८ ॥ जे ते साभिग्गहा य मिरभिग्गहा य ओहेण विभागेण भणिता, एतेर्सि णिस्संकितणिक्कंखितअणिबितिगिच्छताअमृढदिहीहि होतब्ब, एतेसिं तिणि आदिल्ला सम्मत्तइयारसु वधिज्जिहिति, अमूढदिही सामाइए सुलसा पुग्ववनितमदाहरणं एतेत्ति जे मणिता एवे चेच पत्नीसतिविहा विगप्पिज्जमाणा करणतिगजोगतिगकालतिएण विसासज्जमाणा अणेगविगप्पसहा भवंतीति वण्योंति । एतेसिं पुण मूलगुणाणं उत्तरगुणाण य आधारपरधु सम्मत्तं, जथा चित्रस्य मूलाधारा कुख्यादिः, कुख्यायभावे चित्रकर्माभायः, एवं सम्यवाभावे मूलगुणउत्तरगुणानामभाव इतिकत्वेदमुच्यते-समणोवासओMITR७॥ पुब्बामेव मिच्छत्तातो पडिक्कमति, संमत्तं उपसंपज्जति ।। सूत्र इत्यादि। । तत्थ पाहुडिया-जारिसओ जतिभेदोजह जायति सह व एत्य दोसगुणा । जयणा जह अतियारा मंगो। दीप अनुक्रम [६३-९२] (280)

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332