Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 284
________________ आगम (४०) प्रत सूत्रांक म. दीप अनुक्रम [६३-९२] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [ गाथा - ], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३], भाष्यं [ २३८-२५३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रस्थाख्यान चूर्णिः ॥२७८॥ - साधुतेहिं भणितं पच्छा तेण दिण्णा धूदा, सो सावओ जुतयं घरं करेति, अण्णदा तस्स अम्मापितरो भवं करेंति भिच्छुगाणं, ताई भांति अज्ज एकस्सि वच्चाहित्ति, सो गओ, भिच्छुएहिं विज्जाए अभिमंत्रण फलं दिष्णं, तेण वाणमंतरीए अविडिओ हिं गतो, तो सावगीतं भणति भिच्छुगाणं भत्तं देमित्ति, सा च्छति दासरूवाणि सयणा य आढत्ता सज्जेतुं, साविया आयरियाणं गंतु कहेति, तेहिं जोगो पडिदिष्णो, सा वाणमंतरी णट्टा, सो सावओ जाओ, पुच्छति किड व किं वति १, कहिते पडिसेहेति । अण्णे भणंति- तीए वलम्मि जेमावितो, पच्छा सुत्यो साभाविओ जाओ भणति अम्मा पिउच्छलेन हूं मणा वंचितोति तं किर फासुगं साधूणं दिण्णं, एरिसिया आयरिया कहिं मग्गितच्या १, तम्हा परिहरेज्जा । वित्तीकतारेणं देज्जा जथा- सोरट्ठओ सड्डो उज्जेणिं वच्चति, दुक्कालो, रत्तपडेहिं समं वच्चंतस्स पत्थयणं खीणं, तच्चष्णिएहिं भण्णति अम्ह एवं बहाहि तो तुज्झवि दिज्जिहिति, तस्स पोट्टसरणिया जाता, सो तेहिं अणुकंपाए चीवरेहिं वेडिओ, सो णमोक्कारं करतो कालगतो, देवो वेमाणिओ जाओ, जा ओहिणा तुच्चणियरूयं पेच्छति, ताहे सभूसणेणं हत्थेणं परिवेसेति, सङ्काणं ओभावणा, आयरियाणं कहणं च, तेहिं भणितं जाह अग्गइत्थं चेत्तूण मणह- बुज्झ गुज्झगति, तहिं जाइतु अग्गइत्थं घेत्तृण भणियं णमोअ रिहंताणं तु बुज्झ गुज्झया, सबुद्धो, वंदिता लोगस्स य कहेति जथा ण एत्थ धम्मो, तम्दा परिहरेज्जा | पुण संमतं मूलं गुणसवाणं तं पंचअइयारविसुद्धं अणुपालेतन्त्रं, जथा संका० ५, तत्थ संका ण कातव्या किं एतं एवं विति, गुरुसगासे पुच्छितच्वं सा संका दुविहा-देसे सच्चे म, देसे कि जीवो अस्थि णत्थि एवमादि, अण्णतरे देसे, सब्बे किं. जिणसासणं अस्थि परिथचि?, एवं तित्थगरा, देसे सब्वे वा संका ण कायच्या, किं कारणं १, वीतरागा हि सर्वज्ञातमेव सच्च (284) राजाभियोगायाः ॥२७८॥

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332