Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम
[६३-९२]
“आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:)
अध्ययनं [ ६ ].
मूलं [सूत्र /६३-९२] / [गाथा-], निर्युक्ति: [ १६५२-१७१९ / १५५५-१६२३], भाष्यं [ २३८-२५३] मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०], मूलसूत्र - [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत्याख्यान
चूर्णिः
॥२८५॥
सूत्र
डाए दोसे परिहरेज्जा, सावेक्खो वा रोगणिमिस, वायाए वा मणेज्जा अज्ज ते ण देमि, संतिणिमित्तं वा उपवासे कारावेज्जा, सम्वत्थषि जयणा, जथा थूलगस्स पाणातिवातवेरमणस्स अतियारो ण भवति तथा पयतितव्वं, एवं करेंतेण भोगतरियादि कर्तण भवति । नवि अतिदारुणडंडो हवेज्ज अणुकंपको सदा य भवे । तह होज्ज अप्पमत्तो जथा तु णातिक्कमे पाणे ॥ १ ॥ एवं तु भावेज्जा- सब्बैसि साघूणं णमामि जेर्सिं तु णत्थि सं कज्जं । जत्थ भवे परपीडा एवं च मणेण चिंतेज्जा ॥ २ ॥
ग पढमं दाणिं वितियं थूलातो मुसावायातो वेरमणं । तत्थ थूलगमुसावायस्स समणोवासओ यच्चक्खाति, धूलबत्युविसओ धूलो, जेण भासिएण अप्पणो परस्स वा अतीवोवघातो अतिसंकिलेसे वा जायते तं ण वएज्जा, अड्डाए अण्डाए वा, सुमो उवहासखेडादी, एत्थवि जतितव्वं, भेदा पुण पंच, तंजथा- कण्णालिए० इत्यादि, तत्थ कण्णालियं जथा अकष्णं कृष्ण भणति विवरीय वा इत्यादि, एवं भणेतेण भोगंतराइयं कर्त भवति, पदुट्टो वा घातं करेज्जा कार वेज्जा मारेज्ज वा १। भोमालिये अणूसरं ऊसरं भणेज्जा वा, ऊसरं वा अणुसरं एवं अप्पसानं बहुसास बहुसास अप्पसासं, अणाभवंतंपि रागद्दोसेण आभवंतं भणेज्जा, | एस्थवि ते चैव अंतराइयपदोसा विभासितव्या २। एवं गवालिए अप्पक्खीरं पसंसेज्जा बहुखीरं वा जिंदेज्जा गुणदोसविवज्जओ वा, एत्थवि ते चैव दोसा २। कूडं सक्खेज्जं करेज्ज, रागेण दोसेण वा लंचेण वा करेज्जा, एत्थवि ते चैव दोसा ४ | निक्खेवं अवहरति मुसावादेणं, थोवं वा ठेवितं भणति एवमादि, एत्थवि ते चैत्र दोसा ५ । तत्थ मुसावादे पुरोहितो उदाहरणं जथा णमो क्कारे, ण भणेज्जा, परलोए दुग्गंधमुहादी विभासेज्जा । गुणे उदाहरणं जथा कोंकणओ सावओ, मणूसणं भणितं घोडए णासन्ते
(291)
द्वितीयमधुम
॥२८५ ॥

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332