Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 294
________________ आगम (४०) "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति: [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत प्रत्याख्यान चूर्णि INSTERSNEHRU HEIG सू.) 1॥२८८॥ दीप अनुक्रम [६३-१२] । साध्वेक्कमेक्कस्स पाए पडति, मा भट्टारया ! मारेह, तेण विहाणण सम्वे पाएसु मोरपिच्छेण अंकिता, मुसित्ता गता, पमाते रनो तृतीयकहियं, थेरी भणति-संजाणामि जदि पेच्छामि, किह ', भणति-अंकियनि, तम्मि णगरे जे मणूसा ते सहाविता, थेरीए गाया, ताहे मशुषत | गहिता, असुगाए गोडीए मुसरसिय)ति, सो सावओ गहिओ, थेरी भणति ण पविडो एस, अण्णो य लोगो भणति-एस एरिसके न करेतित्ति, अण्णे मणंति-ते बत्तीसं गोट्ठिगा, तेहिं कहिअ--ण एस चोरो, मुक्को पूजितो य, इयरे सासिया, सावगस्स गुणो| इयरेसिं दोसो इत्यादि । अविय-सावगेण गोट्ठीए चेव ववसिय जदि परिमविज्जति हारति वा एवमातीहि कारणेहिं ताहे जा कुलपुत्ता तत्थ परिवसति तत्ववि ओहारगं हिंसादिएमु न देति णवि वा ताणं आयोट्ठासु ठातित्ति, सम्बत्थ जयति,उचितं मोतृण कलं दब्बादिकमागतं च उक्करिस । णिवडियमवि जाणतो परस्स संतं ण गेण्हिज्जा ॥१॥तं च पंचातिचारवि सुद्धं वेरमणं, ते च तेनाहड इत्यादि, तत्थ तेनाहडं जे चोरा आणेत्ता पच्छण्णं चोराहतं विक्किणंति तं न गेण्हियवं, तत्थ चोरपडिच्छगादयो दोसा शतकरपयोगो तदेव तस्य कर्म तस्करः तेसिं भत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगेसुण पहियवं २। विरुद्ध ण विदिणं गमणागमणं गामाईहिं तं जो अतिकमति अदिण्णादाणातियारे बद्दति ३कूडतुलाए महल्लीए घेणे शुद्धीलयाए पडिदेति, माणेवि पत्थगादिणा खुङलएण देति महल्लएण गेण्हति, पडिमाणेवि विभासा । तप्पडिरूवं कूडरूवे करेइ ॥२८॥ सुबनवितए दीणारे करेति,तेल्लस्स रुक्खतेल्लादि घते वसादि सुवनस्स जुत्तिसुवनादि एवमाति विभासा । एते परिहरतेण अदिग्णादाणवेरमणमणुपालियं भवति । इणमवि चिंतेपब्वं अदिण्णदाणदिणिव्व (दाणाउ णिच्च) विरयाण। समतिणमतिमुत्ताणंद्र णमो शमो सव्यसाहणं ॥१॥ततियं गयं । ऊ न (294)

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332