Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 289
________________ आगम (४०) प्रत सूत्रांक म. दीप अनुक्रम [६३-९२] "आवश्यक" - मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [ गाथा - ], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३], भाष्यं [ २३८-२५३ ] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०], मूलसूत्र [०१] "आवश्यक" निर्युक्तिः एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत्याख्यान चूर्णि ॥२८३॥ - 1 भणिया-णियचेहि दारकं, ताए पमादेणं ण नियतितो, कोंकणओ छेचादि गओ, पितरं अमण्णेमाणो बप्पो बच्योति बाहरति, कोंकणओ पिसाओत्तिकाउं कंडं वाहरति, तेण सो विद्धो मतो, सो सायगिहे आगतो, कहिं १, भगति णत्थि, सोगेण मतो, रगगमणं । एवमादि । इहलोए परलोए० एवमादि, जथा कालसोयरियादीणं, एवमादि पाणातिवाते अपञ्चकखाते दोसा । इदाणिं गुणे सत्तपदितो उदाहरणं पुब्वं वण्णितं । वितियं उज्जेणीदारआ मालवेहिं हरिता, सावगदारओ सूतेण कीतो, सो तेण मणिओ-लावए ऊसासेहिति, तेण मुका, पुणो भणिओ-मारेहित्ति, सो गच्छति, पच्छा पिट्टेतुमारद्धो, सो कुवति, रण्णा सुतं, तो सदावेऊण पुच्छिओ-किं एतन्ति?, सो साइति, रायायवि भणिओ बेच्छति, पच्छा हरिथणा भेसावितो, तहवि णेच्छति, पच्छा रना सीसारक्खो ठविओ, ते दारणा मोषिता, थेरा समोसढा, तेसिं अंतिकं पच्वतितो । ततियं पाडलिपुत्तं णगर, जितससू राया, खमो से अमच्चो, चडब्बिहाए बुद्धीए संपत्र सावगो वष्णओ, सो पुण रण्णो हितगोति अण्णसिं दंडभडभोइयाणं अप्पितो, ते तस्त संतिए पुरिसा दाणमाणसंगहिता कातुं रण्णो य अभिमरप्पयोगे णियुंजंति, महिता य भणति इम्ममाणा अम्हे खेमसंतगा तेण चैव णिउत्ता, खेमो गहिओ, भणति अहं सव्वसत्ताणं खमंकरो, किमंग पुण रम्रो सरीरगस्सत्ति, तहवि वो आणतो, रण्णो य असेोगवणियाए अगाधा पुक्खरिणी संछण्णपत्तमिसमुंणाला, साय मगरगाधेहिं दूरोगाहा, ण य ताणि उप्पलादीणि कोइ ओचिणिउं समत्थो, जो य बज्यो आदिस्सदि सो भण्णति- एतो पउमाणि आणेहित्ति, उत्तिष्णमत्तो य मगरादीहिं खज्जति, आदिट्ठो य खेमो तत्थ, वाहे उट्ठेतुं णमोत्थूण अरहंताणंति भणितुं जदिऽहं णिरवराधी तो मे देवता साण्णज्वं देज्जा, सागारं पच्चक्खाणं कातुं ओगाढो, देवतासाणिज्शेणं मगरपविडिओ बहूणि पडमार्ति गण्डं उत्तिष्णो, रण्णा हरिसितेण खामिओ (289) स्थूलप्राणाति• पात बिरमणं ॥२८३॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332