Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 252
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति: [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 R प्रत सत्राक [सू.] ||गाथा|| कायोत्सगाना | कातम्पत्ति एतं वणिज्जति, पडिक्कमित्तू य पडिक्कमणमुत्सकङ्कणेण ततो पच्छा चरित्तादीण उत्तरीकरणादिणा पाषकम्मणिग्या- संपन्धाध्ययन तत्थं काउस्सग्गो कातव्वोत्ति काउस्सग्गज्झयणं भण्णति, तस्स चसारि णियोगदाराणि उवक्कमादीणि परवेत्ता अत्याधिगारो ॥२४६|| वणविगिच्छाए, सो य वणो दुविधो- दव्वे भावे य, दव्ववणो ओसहादीहिं तिगिच्छिज्जति, भाबवणो संजमातियारो तस्त पायच्छितेष तिगिच्छणा, एतेणावसरेण पादच्छित्तं परूविज्जति । वणतिगिच्छा अणुगमो य, तं पायच्छि, दसविह-आलोय १४ पडिक्कमणं २ तदुभयं ३ विवेगो ४ बियोसग्गी ५। तवो ६ छेदो ७ मूलं ८ अणवट्ठप्पं ९ पारचितं चेति १० ॥१९-१ ॥ १५१३ ।। जथावराह, जहा सल्ले उद्धरिए वणतिगिच्छा कीरति, जथा कंटकगमादि जदि अप्पं निहोस च सल्लं तो उद्धरणमेचेण पाउणति, अहणज्जति वई खतं अमलितं दुखेज्ज ताहे मलिज्जति, जदि तहवि स्सभिज्जति तो उद्धरेत्ता कनमलादीण पूरिज्जति, तहवि सदोस होज्जा तो विभंगिज्जति, अह गाढविद्दारु फरुसं से दोस गोणसखतितादि जहा तो मूलातो छिज्जति, अह तहाविहूं तो मूलच्छेदोवि कालंतरेण पयत्ततो कीरति, कमिइ पुण चणे खेत्तादीण णिकालितूण तथा मूलच्छेदो| कीरतित्ति, एवं चेव इहवि भाववणे तिगिच्छा दसविहं पायच्छितं, तत्व जो आलोयणाए सुज्झति सो ताए सोहेतव्यो, एवं जाव जो पारंचितेणं सुज्झति सो तेणंति, तत्थ परोप्परस्स वायणपरियट्टणवत्थदाणादिए अणालोतिए गुरूणं अविणओचि आलोयणा| रिह, पडिक्कमणं पुण पवयणमादिसु आबस्सगकमे वा सहसा अतिक्कमणे पडिचोतितो सयं वा सरितूण मिच्छादुक्कडं करेति २४६॥ | एवं वस्स सुद्धी, मूलुत्तरगुणातिकमसंदेहे आउत्तेण वा कए आलोयणपडिकमणमुभय, आहारातीर्ण उग्गमादिअसुद्धाण गहितार्ण पच्छा विण्णाताण संपत्ताण वा विवेगो परिच्चागो, विओसग्गो कातुस्सग्गो गमणागमणसुविणणाईसंतरणादिस, तबो मूलुचरगुणा EACHAR दीप अनुक्रम [३७-६२] ... अत्र व्रण-चिकित्सा मध्ये प्रायश्चितस्य दशविध-भेदानां वर्णनं क्रियते (252)

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332