Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४०)
"आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति: [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2
प्रत
सत्राक
सि.]
कायोत्सगो ४॥ जातीजरामरणसोगपणासणस्सेति भाव्यं, अणेण सम्बदुक्खप्रतियातित्वमाह,कल्याणं श्रुतज्ञानविदो या ऋद्धयः ऐहिकाः श्रुतस्तवः ध्ययन
| पारलौकिकाश्च तैः पुष्कलं-समधिकं विशालसुखं निर्वाणं आवहति-ढोकयति तदुपदेशकर्तुः कल्लाणपुष्कलविशालसुहायह, अण्णे ॥२६॥
| भणति-कल्लाणं पुर्व भणितं, एतत्कल्याणं पुष्फल मिति-शोभनं, सतीप्वाप ऋद्धिपु तासु यन्त्र मूच्छेति तत्फलं पुष्कलं भवति, तं विशाल-सुबहुलं बहुविधं सुई आवहति तदुवदेशकर्तुः कल्लाणपुष्कलविसालसुहावह तस्सेवंगुणसुहावहस्स, अण्णे भणंति- कल्लाणं प्रधानं पुष्कलं संपूर्ण, न च तदल्पं, किं तु विशाल-विपुलं, कि तं?,सुह,तं आवहति प्रापयति, एवं अणेगे भंगे दरिसेति, अनेन सर्वे | | सुखावहत्वमाह, को सकनविण्णाणी पाणी देवदाणवणरिंदगणच्चितस्स गतार्थ, अस्य च गतार्थस्यापि पुनर्भणर्न पूर्वोक्ततमतिमिरविद्धसणादिविसेसणत्थं, संगहणमूयणस्थ, तस्स मुतधम्मस्स एवंविहं सारं-सामर्थ्य द्रव्यादिशेयपरिज्ञानमित्यन्ये चरण[मित्यन्ये उपलभितूण करे पमादं ?, को सकनविनाणो नरो कुर्यात्प्रमाद?, तदधिगमे तद्भक्तो तदुपदेशे च एत्थ पमादकरणामखममित्याकृतमिति ।। यतश्चैवमत एतदाह
सिद्धे भो! पपयो णमो जिणमते गंदी सदा संजमे, देवनागसुवन्नकिन्नरगणसम्भूअभावञ्चिते । लोगो जत्थ पतिहितो जगामणं तेलोक्कमच्चासुरं, धम्मो वतु सासतं विजयतो धम्मोत्तरं वतु ॥४॥
एवंविधाय एस इति सिद्धोपन्यासा, क्व सिद्धः, जिणमते बद्धमाणसामिणो तित्थे सेसाणं व तिस्थगराण, अहवा एवंविधो BIR६०॥ स इति सिद्धो नाम साधनं, यः कुतः ?, जिनमत इतिकृत्वा, सर्वज्ञैरर्थस्य भाषितत्वात् सर्वलब्धिसंपनश्च गणधरैः दृब्धत्वात्सिद्ध| निर्वचनीयमविचाल्यं, श्रुतज्ञानमेवेत्यर्थः, अण्णे पुण भणंति-सिद्धं-प्रतिष्ठितं प्ररूदं सर्वकालिक नित्यमित्यर्थः जिणमतं, तथाहि-11
ECARE
गाथा||
दीप अनुक्रम [३७-६२]
(266)

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332