Book Title: Aagam 40 Aavashyak Choorni 02
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 257
________________ आगम (४०) "आवश्यक’- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति: [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक नियुक्ति: एवं जिनभद्रगणिरचिता चूर्णि:- 2 प्रत सत्राक [स] ||गाथा|| कायोत्सगोल काउस्सग्गकरणं उत्तरकरणं तस्स, एवंकरणेण पावकम्मनिग्धातणा भवतित्ति एवं भाव्य, एस्थ गाथा- खंडितविराहिताणं कायोत्सर्ग-- ध्ययन ॥१९-९८ ॥ १६०४॥ भावितार्था, अवराहे पायच्छित्तं कातव्वमित्याह- पायच्छित्तकरणेण, काउस्सग्गो य पंचम सूत्र ॥२५॥ पायच्छिति, पायच्छित्तस्स पुण निरुत्तगाथा- पार्व छिंदति ॥१६०५ ॥ अवराहेणं मलिणतणं भवतीति तद्विशुद्धिःला व्याख्या कार्येत्याह-विसोधीकरणेण, दन्वभावविसोधी विभासेज्जा, अबराडो सलं भवति तत उद्धरेतव्यमित्याह-विसल्लीकरणेण, दव्यभावसलं (१६०६) पुग्वं भणितं, एवं पावाणं कम्माणं निग्घायणढाए, मिण्णं कायोस्सग्गपयोयणमिदमिति केचित् । अडविहंपि कम्मं पावं जेण थोवेवि संते जेव्वाणगमणं णस्थि तेण तं अट्ठविहपि पावं कम्मं णिग्यातेतव्यं अतस्तदर्थ ठामि काउस्सग्गंति, एगद्विताणि वा उत्तरकरणपायच्छित्तकरणविसोहीकरणविसल्लीकरणपदाणि, अण्णे पुण भणंति-तस्सालोइतणिदितस्स जं किंचि अपटिक्कतं अपरिसोधितं तस्स इदं उत्तरकरणं, अनेनातिचारविशुद्धिर्भवतीति, अहवा एवं सो आलोइयणिदियतोवि उस्सग्गेण चउत्थेण पायच्छित्तविहाणेणं अप्पाणं सोहेति, अहवा सामाइयचउब्बीसत्थयवंदणपडिक्कमणाणि विसोहीए कातवाए मूलं, इर्म से उत्तरकरणं, किं पुनस्तद्', उच्यते, पायच्छितकरणं, प्राय इति वाहुल्यास्याख्या, चित्त इति जीवितस्याख्या, प्रायश्चित्तं सोधयतीति प्रायश्चित्तं, प्रशस्तं वा चित्तस्य विशुद्धिकारणमिति वा प्रायश्चित्तं, बा अथवा 'चिती संज्ञाने' प्रायशः ल वितथमाचरितमधमनुस्सरतीति वा प्रायश्चितं, तस्स पायच्छित्तस्स करणं, किंनिमित्त-विशोधिनिमित्, बिसोही निसल्लुतं तणिमिस, उद्धारितसव्यसाहो अहवा विसल्लो पावाणं कम्माण निग्यातणाए पकीरति, अट्ठविहस्स कम्मस्स, एतं चेव पावं, 'इन हिंसागत्योः' निः आधिक्य, आधिक्येन घातः निर्यातः अस्यार्थाय, अर्थ्यत इत्यर्थः, पावाणं कम्माणं निग्धावणवाए ठामि काउ दीप अनुक्रम [३७-६२] Y२५ ... अत्र कायोत्सर्ग-सूत्रस्य व्याख्या क्रियते (257)

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332