________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ७०५ ]
अपनी इज्जत अपने हाथ ।
१. लोके गुरुत्वं विपरीततां वा स्वचेष्टितान्येव
नरं नयन्ति। २. निजाधीनं स्वगौरवम् । अपनी करनी पार उतरनी।
कृत्यैः स्वकीयैः खलु सिद्धिलब्धिः। अपनी ग़रज़ बावली होती है।
१. अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
(पंचतंत्र)
२. किन्न कुर्वन्ति स्वार्थिनः? अपनी गली में कुत्ता भी शेर होता है। | निजसदननिविष्टः श्वा न सिंहायते किम् ? अपनी छाछ को कोई खट्टी नहीं कहता। १. सर्वः खल्वात्मीयं कान्तं पश्यति ।
२. न हि कश्चिन्निजं तक्रमम्लमित्यभिभाषते । अपनी देह किसे प्यारी नहीं?
( अशेषदोषदुष्टोऽपि ) कायः कस्य न वल्लभः ?
(पंचतंत्र) अपनी नाक कटे तो कटे दूसरों का सगुन | आत्मक्षत्याऽपि विघ्नन्ति परकर्माणि दुर्जनाः ।
तो बिगड़े। अपनी पगड़ी अपने हाथ।
दे. 'अपनी इज्जत अपने हाथ' । अपनी बुद्धि पराया धन कई गुना दोखता है। स्वमतिः परधनञ्चैव वृद्धवृद्धं हि दृश्यते । अपने गरीवान में मैंह डालकर देखना। | विरूपो यावदादशे पश्यति नात्मनो मुखम् ।
मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ।
(महाभारत) अपने दही को कोई खट्टा नहीं कहता। दे. 'अपनी छाछ को." अपने पाँव पर आप कुल्हाड़ा मारना। १. दुःखसहनं स्वदोषेण । २.स्वकरणांगारकर्षणम्। अपने मुँह मियाँ मिळू ।
इन्द्रोऽपि लघुतां याति स्वयं प्रख्यापितैर्गुणैः । अपयश से मौत भली।
सम्भावितस्य चाकीतिमरणादतिरिच्यते । (गीता) अब पछताए होत क्या जब चिड़ियाँ चुग | १. निर्वाणदीपे किमु तैलदानम् ? गई खेत।
२. गतस्य शोचनं नास्ति । ३. गतं शोचन्त्यपण्डिताः।
४. गते शोको निरर्थकः। अभी दिल्ली दूर है।
अद्यापि दूरतः सिद्धिः। अमीर को जानप्यारी,गरीब को जान भारी। धनाढ्यो रक्षति प्राणान् निर्धनस्त्यक्तुमिच्छति । अरहर की टही गुजराती ताला। पाषाणे मृगमदलेपः। अलखामोशी नीमरजा।
मौनं स्वीकारलक्षणम् । अल्पाहारी सदा सुखी।
अल्पाहारी सदासुखी। अशरनियाँ लुटीं, कोयलों पर मुहर । १. निष्कापव्ययः, पणरक्षणम् ।
२. चन्दनदाहः, शमीरक्षा । अस्सी की आमद चौरासी का खर्च । १. अल्प आयो व्ययो महान्।
२. न्यूनायेऽधिकव्ययः। आँख और कान में चार अंगुल का फ्रक श्रवणे दर्शने चैव वर्तते महदन्तरम् । __ होता है। आँख न दीदा काढ़े कसीदा। | अन्धो वीक्षितुमुद्यतः। आँख से दूर दिल से दूर।
| १. दूरता स्नेहनाशिनी। २. नयनदूरं मनोदूरम् । आखों के अंधे नाम नयन-सुख । १. यस्य पार्श्वे धनन्नास्ति सोऽपि धनपाल उच्यते।
| २. वित्तेन हीनो नाम्ना नरेशः ।
For Private And Personal Use Only