Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 751
________________ Shri Mahavir Jain Aradhana Kendra बातों से काम नहीं चलता । बाप पर बेटा तुम पर घोड़ा । बिन घरनी घर भूत का डेरा | www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिना विचारे जो करे सो पाछे पछताय । बीती बात का शोक न करना चाहिए । [ ७१३ । बुरी संगत का बुरा फल । बूँद-बूँद पड़ने से घड़ा भर जाता है। भले काम में देर कैसी ? भों का संग करना चाहिए। असन्मैत्री हि दोषाय कूलच्छायेव सेविता । ( किरात० ) जलविन्दुनिपातेन क्रमशः पूर्यते घटः । शुभस्य शीघ्रम् । १. सद्भिः कुर्वीत संगतिम् । २. सद्भिरेव सहासीत । भाग्य का मारा जहाँ जाता है विपत्ति भी १. प्रायो गच्छति यत्र भाग्यरहितस्तत्रापद वहीं उसे जा घेरती है । भूख में सब कुछ स्वादु लगता है । -भैंस के आगे बीन बजे भैंस खड़ी पगुराय । मन के हारे हार है मन के जीते जीत। न नश्यति तमो नाम कृतया दीपवर्तिया । कार्ये निदानाद्धिगुणानधीते । ( नैषध० ) १. प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति । २. भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् । ३. धिग्गृहं गृहिणीशून्यम् । १. सहसा विदधीत न क्रियामविवेकः परमापद पदम् । २. सहसा हि कृतं पापं ( कार्य ) कथं मा भूद्विपत्तये । ( कथा० ) १. गतस्य शोचनं नास्ति । २. गते शोको निरर्थकः ३. गतं शोचन्त्यपंडिता: । भाजनम् । २. प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः । (नीति० ) क्षुधातुराणां न रुचिर्न पक्वम् । मित्र की पहचान विपद में ही होती है। १. अन्धस्य दीपः । २. बधिरस्य गीतम् । १. जिते चित्ते जितं जगत् । २. जितचित्तेन सर्वं हि जगदेतद्विजीयते । ३. जितं जगत्केन ? मनो हि येन । ( शंकराचार्य ) निवृत्तरागस्य गृहं तपोवनम् । मन चंगा तो कठौती में गंगा । मनस्वी लोग सुख-दुःख की परवाह नहीं करते। मनस्वी कार्याथीं न गणयति दुःखं न च सुखम् । मरता क्या न करता । १. बुभुक्षितः किन्न करोति पापम् ? २. क्षीणा जना निष्करुणा भवन्ति । ३. दारिद्रयदोषेण करोति पापम् । महात्माओं के मन, वाणी तथा कर्म में | मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । समानता होती है । : माँगन गए सो मर गए । १. याचनान्तं हि गौरवम् । २. याचनान्मरणं वरम् ३. वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः । ( कथा० ) ४. कोऽथ गतो गौरवम् ? १. हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । ( रघु० ) २. मित्रस्य निकषो विपत् । ३. स सुहृद् व्यसने यः स्यात् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831