Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७२४ ॥
-
-
Territory-राज्यक्षेत्रम् । Terrorism-आतङ्कवादः ।
Under Secretary-अवरसचिवः । Terrorist.--आतङ्कवादिन ।
Union-संघः। Theocracy-धर्मतन्त्रम् ।
Union Public Service CommiTheory-सिद्धान्तः।
ssion-संघलोकसेवायोगः । Through proper channel-विधिवत् ।।
Unit-एककम् । Time keeper-समयपालः ।
United Nations Organization-- Toll-पथकरः। Totalitarianism--एकदलवादः।
संयुक्तराष्ट्रसंघः। Tourist-पर्यटकः । Tourist Depatt---पर्यटनविभागः । Vacancy-१. रिक्तस्थानम् २. रिक्तिः Tracer-अनुरेखकः।
(स्त्री.) ३. रिक्तता। Tractor-कर्षकरथः ।
Verification officer-सत्यापनाधिकाTrade mark-व्यापारचिह्नम् ।
रिन् । Trade Union-कार्मिकसंघः ।
Vito-प्रतिषेध-रोध, अधिकारः। Traffic यातायातम् ।
Vice President-उपराष्ट्रपतिः । Training-प्रशिक्षणम् ।
Village Industry-ग्रामोद्योगः । Training, Technical-प्रविधि-प्रशि- | Visas-~-दृष्टांकः ।। क्षणम् ।
Vote-मतम् । Tramcar-रथ्यायानम् ।
Vote by ballot---गुप्तमतदानम् । Transfer-१. स्थानान्तरणम् २. हस्तान्त- Vote of censure-निन्दाप्रस्तावः। रणम् ।
Voter-मतदातृ ( पुं.)। Transition-संक्रमणम् ।
Vote, Single Transfarabie- fies. Transport-परिवहणम् ।
संक्रमणीयमतम् । Treaty-संधिः (पं.)। Tribe-जनजातिः ( स्त्री.)। Tribunal-न्यायाधिकरणम् ।
Warrant-अधिपत्रम् ।
Will-इच्छापत्रम् । Tropic of Cancer-ककरेखा। Tropic of Capricorn---मकररेखा ।
Wireless operator-*वितार प्रचालकः। Trust-न्यासः।
Works Manager-कर्मशालाप्रबन्धकः । Trustee-न्यास-निक्षेप,-धारिन् ।
Writ-आदेशलेखः। Tube well-नलकूपः । Typist-~-टंककः।
| Zonal Council-आंचलिकपरिषद् (स्त्री.)।
W
For Private And Personal Use Only

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831