Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 761
________________ Shri Mahavir Jain Aradhana Kendra Representative- प्रतिनिधिः । Republic—गणराज्यम् । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Review - पुनर्विलोकनम् । Revision - पुनरीक्षणम् । Rule - नियमः | [ ७२३ ] Requisition - अधिग्रहणम् । Reservation---रक्षणम्, प्रारक्षणम् । State, Unitary – एकीयराष्ट्रम् । Reserved seat--रक्षित - प्रारक्षित स्थानम् । State, Welfare — हितकारिराष्ट्रम् | Statistician-- सांख्यिकः । Retirement -- निवृत्तिः (स्त्री.) । Returning officer - निर्वाचनाधिकारिन् । Statistics सांख्यिकी । Revenue --- राजस्वम् । S Safeguard - सुरक्षणम् । Sales Tax — विक्रयकरः । Savings ---व्यावृत्तिः (स्त्री.) । Savings bank——* व्यावृत्त्याधिकोषः । Schedule- अनुसूची । Scheduled caste — अनुसूचितजातिः - State, Totalitarian — एकदलराष्ट्रम् | State Trading Corporation - राज्यव्यापार निगमः । ( स्त्री . ) । Scheduled Tribe -- अनुसूचित जनजातिः (स्त्री.) । Secondary Education Board - माध्यमिक शिक्षा मंडली | Secretariate—सचिवालयः । Section officer—अनुभागाधिकारिन् । Secular-धमनिरपेक्ष, ऐहिक । Security - १. प्रतिभूति: (स्त्री.) २. सुरक्षा । Security council—सुरक्षापरिषद् (स्त्री.) । Self-determination - आत्मनिर्णयः । Session——सत्रम् । Sitting — उपवेश:, *उपविष्टिः (स्त्री.) । Small Scale Industries- लघुद्योगाः । Socialism --- समाजवादः । Social Welfare - समाजकल्याणम् । Sovereign —प्रभुः । Sovereign democratic republic संपूर्णप्रभुत्वसम्पन्नलोकतंत्रात्मक गणराज्यम् । Speaker-- १. अध्यक्षः ( लोकसभादीनाम् ) २. वक्तृ ( पुं. ) । Staff - कर्मचारिवृन्दम् । State - १. राज्यम् । २. राष्ट्रम् । State, Buffer—अन्तःस्थराष्ट्रम् । Statute - संविधि: ( पुं. ) । Stenographer — आशुलिपिकः । Steno-typist - आशुटंककः । Stock Exchange — श्रेष्ठिचत्वरम् । Store keeper —भाण्डारिन् । Subcontinent — उपमहाद्वीपः-पम् । Suffrage - मताधिकारः । Suffrage, Universal सर्वमताधिकारः । Summon—आह्वानम् । Superintendent--अधीक्षकः । Supervisor - पर्यवेक्षकः 1 Supplies -- पूतिः, संभरणम् । Suspension - निलम्बनम् । Surcharge --अधिकरः । Survey - सर्वेक्षणम् । Syndicate - अभिषद् (स्त्री.) । T Tabulator — तालिक-सारणी, कारः । Tariff — शुल्कसूची । Tax - करः । Tax, Direct — प्रत्यक्षकरः । Tax, मनोरञ्जनकरः । | Tax, Indirect- परोक्षकरः । Tax, Export — निर्यातकरः । Tax, Income-- आयकरः । Tax, Sales -- विक्रयकरः । Tax, Super — अतिकरः । Tax, Terminal – सीमाकरः । Technician--- प्रविधिज्ञः । Technique – प्रविधिः । Tele communication - दूरसञ्चारः । Telegraphist—-तारसंकेतकः । Telephone Exchange - दूरभाषकेन्द्रम् | Tenure---पदावधिः ( पुं. ) कार्यकालः । Entertainment-- प्रमोदकरः, For Private And Personal Use Only

Loading...

Page Navigation
1 ... 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831