Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ७२१ ]
Land-revenue— भूराजस्वम् । Latitude अक्षांश: ।
Law - विधि: (पुं.) ।
Law & order - विधिव्यवस्थे ( स्त्री. द्वि.) । Law Commission – विधि आयोगः ।
Major — बयस्क |
Majority - १. बहुमतम् २. बहुसंख्या । Mandamus- परमादेशः ।
Manifesto - आविष्यपत्रम् ।
Legation — दूतावासः । Legislation - विधानम् । Legislative assembly - विधानसभा । Legislative council - विधान परिषद् (स्त्री.) । Legislature -- विधानमण्डलम् । Letter of Introduction-परिचयपत्रम् | Levy - - १. आरोपणम् २. उद्ग्रहणम् । Liaision officer--- सम्पर्काधिकारिन् । Licence - अनुज्ञप्तिः (स्त्री.) ।
Lieutenant governor —— उपराज्यपालः । Life Insurance Corporation जीवनभीमानिगमः ।
Literacy - साक्षरता ।
Local board - स्थानीय मण्डली | I.ocal body--स्थानीय निकायः । Local government-- स्थानीयशासनम् । Longitude —-रेखांशः ।
M
Marketing officer - पणनाधिकारिन् । Maternity home - प्रसवशाला । Matriarchy—मातृतन्त्रम् । Medical Science — आयुर्· चिकित्सा,
विज्ञानम् ।
Member- सदस्यः ।
Memo-- शाप: ।
Memorandum -- ज्ञापकम्, स्मृतिपत्रम् | Meteorological Department--ऋतु
विज्ञान विभागः ।
Minerelogist - खनिज, विज्ञानिन् - वैज्ञानिकः । Minister - मंत्रिन ।
Ministry - १. मंत्रालय: २. मंत्रिमंडलम् । Minor - अवयस्क । Minority—१. अल्पसंख्यक वर्ग : २. अल्प
मतम् ।
Mission - १. उद्देश्यम्, लक्ष्यम् २. प्रचारकमण्डलम् ।
Monopoly – एकाधिकारः । Motion - प्रस्तावः ।
Motion of no-confidence —अविश्वासप्रस्तावः ।
Multipurpose --बहूद्देशीय । Municipal area - नगरक्षेत्रम् । Municipal commissioner-नगरपालः, नगरपालिकासदस्यः । | Municipal corporation-नगरनिगमः, नगरमहापालिका |
Municipality — नगरपालिका । Museum - संग्रहालयः ।
N
Migration - प्रत्रजनम्, प्रवासः । Military Engineering Service ( M. E. S. ) सैनिकयान्त्रिकसेवा ।
४६
Nation---राष्ट्रम् ।
Nationalization - राष्ट्रीयकरणम् | Nationality -- राष्ट्रीयता । National Physical Laboratoryराष्ट्रीय भौतिकप्रयोगशाला । Nomination——-मनोनयनम् । Nominee--मनोनीत |
Notice १ . सूचना २. सूचनापत्रम् । Notification अधिसूचना ।
Notified area-( अधि - ) सूचितक्षेत्रम् | 0
Oasis- मरूधानम् ।
Observatry - वेधशाला । Office — १. कार्यालयः २. पदम् । Officer - अधिकारिन् । Officer-incharge - प्रभाराधिकारिन् । Official Language — राजभाषा ।
Meteorologist ऋतु, विज्ञानिन् - वैज्ञानिकः । Officiating-स्थानापन्न |
Oligarchy — अल्पतन्त्रम् । Ordinance —अध्यादेशः । Organization --संघटनम् ।
For Private And Personal Use Only

Page Navigation
1 ... 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831