________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ७२१ ]
Land-revenue— भूराजस्वम् । Latitude अक्षांश: ।
Law - विधि: (पुं.) ।
Law & order - विधिव्यवस्थे ( स्त्री. द्वि.) । Law Commission – विधि आयोगः ।
Major — बयस्क |
Majority - १. बहुमतम् २. बहुसंख्या । Mandamus- परमादेशः ।
Manifesto - आविष्यपत्रम् ।
Legation — दूतावासः । Legislation - विधानम् । Legislative assembly - विधानसभा । Legislative council - विधान परिषद् (स्त्री.) । Legislature -- विधानमण्डलम् । Letter of Introduction-परिचयपत्रम् | Levy - - १. आरोपणम् २. उद्ग्रहणम् । Liaision officer--- सम्पर्काधिकारिन् । Licence - अनुज्ञप्तिः (स्त्री.) ।
Lieutenant governor —— उपराज्यपालः । Life Insurance Corporation जीवनभीमानिगमः ।
Literacy - साक्षरता ।
Local board - स्थानीय मण्डली | I.ocal body--स्थानीय निकायः । Local government-- स्थानीयशासनम् । Longitude —-रेखांशः ।
M
Marketing officer - पणनाधिकारिन् । Maternity home - प्रसवशाला । Matriarchy—मातृतन्त्रम् । Medical Science — आयुर्· चिकित्सा,
विज्ञानम् ।
Member- सदस्यः ।
Memo-- शाप: ।
Memorandum -- ज्ञापकम्, स्मृतिपत्रम् | Meteorological Department--ऋतु
विज्ञान विभागः ।
Minerelogist - खनिज, विज्ञानिन् - वैज्ञानिकः । Minister - मंत्रिन ।
Ministry - १. मंत्रालय: २. मंत्रिमंडलम् । Minor - अवयस्क । Minority—१. अल्पसंख्यक वर्ग : २. अल्प
मतम् ।
Mission - १. उद्देश्यम्, लक्ष्यम् २. प्रचारकमण्डलम् ।
Monopoly – एकाधिकारः । Motion - प्रस्तावः ।
Motion of no-confidence —अविश्वासप्रस्तावः ।
Multipurpose --बहूद्देशीय । Municipal area - नगरक्षेत्रम् । Municipal commissioner-नगरपालः, नगरपालिकासदस्यः । | Municipal corporation-नगरनिगमः, नगरमहापालिका |
Municipality — नगरपालिका । Museum - संग्रहालयः ।
N
Migration - प्रत्रजनम्, प्रवासः । Military Engineering Service ( M. E. S. ) सैनिकयान्त्रिकसेवा ।
४६
Nation---राष्ट्रम् ।
Nationalization - राष्ट्रीयकरणम् | Nationality -- राष्ट्रीयता । National Physical Laboratoryराष्ट्रीय भौतिकप्रयोगशाला । Nomination——-मनोनयनम् । Nominee--मनोनीत |
Notice १ . सूचना २. सूचनापत्रम् । Notification अधिसूचना ।
Notified area-( अधि - ) सूचितक्षेत्रम् | 0
Oasis- मरूधानम् ।
Observatry - वेधशाला । Office — १. कार्यालयः २. पदम् । Officer - अधिकारिन् । Officer-incharge - प्रभाराधिकारिन् । Official Language — राजभाषा ।
Meteorologist ऋतु, विज्ञानिन् - वैज्ञानिकः । Officiating-स्थानापन्न |
Oligarchy — अल्पतन्त्रम् । Ordinance —अध्यादेशः । Organization --संघटनम् ।
For Private And Personal Use Only