________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ७२० ]
Forensic Science — न्यायवैद्यकविज्ञानम् || Horticulturist
Form — प्रपत्रम् |
Formula---सूत्रम् Franchise - मताधिकारः ।
Freedom of press - मुद्रणस्वातन्त्र्यम् । Freedom of speech - भाषणस्वातन्त्र्यम् । Function -- कृत्यम् । Fund - निधिः ।
G
Gallery – दीर्घा । Gate-keeper द्वारपालः । Gate pass - द्वारपत्रम् |
Gazette ----राजपत्रम् | Gazetteer - राजपत्रित- विवरणम् । Geologist - भू, विज्ञानिन् - वैज्ञानिकः । Germ - कीटाणु: ।
Glacier - हिमनदी ।
Government- शासनम् ।
Government, Hereditary — पैतृक
शासनम् । Government,
Interim — अन्तरिम
शासनम् । Government, local self---- स्थानीयस्वा
यत्तशासनम् ।
Government, Parliamentary — संसदीयशासनम् ।
Government, Presidential — राष्ट्र
पतीय प्रधानीय शासनम् । Government, self-- स्वशासनम् ।
Government, unitary - एकीयशासनम् । Governor- १. राज्यपालः २. शासकः । Grant - अनुदानम् । Grant-in-aid—— सहायकानुदानम् । Gratuity — उपदानम् । Guarantee --प्रत्याभूतिः (स्त्री.) ।
H
Habeas corpus - बन्दिप्रत्यक्षीकरणम् । Handicrafts-- हस्तशिल्पम् हस्तकला | Head Quarter —— मुख्यालय:, कार्यालयः |
प्रधान
Hereditary - पैतृक, आनुवंशिक । Honorarium - मानदेयम् ।
उद्यानकृषिविशेषज्ञः ।
Hostess सत्कारिणी ।
House - १. सदनम् २. गृहम् । House of people - लोकसभा । Housing Department - आवासविभागः ।
I
Illiteracy — निरक्षरता । Immigrant--आवासिन् । Improvement Trust——नगरसूद्धार
मण्डलम् ।
Incharge-प्रभारिन् ।
Indian Administrative Serviceभारतीय प्रशासनिक सेवा ।
Indian Council of Agricultural Research — भारतीय कृष्यनुसन्धान परिषद् (स्त्री.) ।
Indian Council of Medical Research — भारतीय चिकित्सानुसन्धान परिषद्(स्त्री.) 1
In due course — यथासमयम् । Industry — उद्योगः । Industry, cottage - कुटीरोद्योगः । In order of merit — योग्यताक्रमेण | Inquiry - परिप्रश्नः । Inspection — निरीक्षणम् । Institute—संस्थानम् । Institution - संस्था | Insurance भीमा । International—अन्तर्राष्ट्री (ष्ट्रिय | In toto — पूर्णत: पूर्णतया । Investigator——अन्वेषकः ।
J
Judge — न्यायाधीशः ।
Judge, additional - अपर अतिरिक्त, न्यायाधीशः ।
Judge, extra - अतिरिक्तन्यायाधीशः । ' | Judiciary - न्यायपालिका ।
| Justice – १. न्यायः २. न्यायपतिः, न्यायाधिपतिः ।
Justice, chief मुख्य, न्यायपतिः न्यायाधिपतिः न्यायाधीशः ।
L
Labour Commissioner — श्रमायुक्तः
For Private And Personal Use Only