SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२० ] Forensic Science — न्यायवैद्यकविज्ञानम् || Horticulturist Form — प्रपत्रम् | Formula---सूत्रम् Franchise - मताधिकारः । Freedom of press - मुद्रणस्वातन्त्र्यम् । Freedom of speech - भाषणस्वातन्त्र्यम् । Function -- कृत्यम् । Fund - निधिः । G Gallery – दीर्घा । Gate-keeper द्वारपालः । Gate pass - द्वारपत्रम् | Gazette ----राजपत्रम् | Gazetteer - राजपत्रित- विवरणम् । Geologist - भू, विज्ञानिन् - वैज्ञानिकः । Germ - कीटाणु: । Glacier - हिमनदी । Government- शासनम् । Government, Hereditary — पैतृक शासनम् । Government, Interim — अन्तरिम शासनम् । Government, local self---- स्थानीयस्वा यत्तशासनम् । Government, Parliamentary — संसदीयशासनम् । Government, Presidential — राष्ट्र पतीय प्रधानीय शासनम् । Government, self-- स्वशासनम् । Government, unitary - एकीयशासनम् । Governor- १. राज्यपालः २. शासकः । Grant - अनुदानम् । Grant-in-aid—— सहायकानुदानम् । Gratuity — उपदानम् । Guarantee --प्रत्याभूतिः (स्त्री.) । H Habeas corpus - बन्दिप्रत्यक्षीकरणम् । Handicrafts-- हस्तशिल्पम् हस्तकला | Head Quarter —— मुख्यालय:, कार्यालयः | प्रधान Hereditary - पैतृक, आनुवंशिक । Honorarium - मानदेयम् । उद्यानकृषिविशेषज्ञः । Hostess सत्कारिणी । House - १. सदनम् २. गृहम् । House of people - लोकसभा । Housing Department - आवासविभागः । I Illiteracy — निरक्षरता । Immigrant--आवासिन् । Improvement Trust——नगरसूद्धार मण्डलम् । Incharge-प्रभारिन् । Indian Administrative Serviceभारतीय प्रशासनिक सेवा । Indian Council of Agricultural Research — भारतीय कृष्यनुसन्धान परिषद् (स्त्री.) । Indian Council of Medical Research — भारतीय चिकित्सानुसन्धान परिषद्(स्त्री.) 1 In due course — यथासमयम् । Industry — उद्योगः । Industry, cottage - कुटीरोद्योगः । In order of merit — योग्यताक्रमेण | Inquiry - परिप्रश्नः । Inspection — निरीक्षणम् । Institute—संस्थानम् । Institution - संस्था | Insurance भीमा । International—अन्तर्राष्ट्री (ष्ट्रिय | In toto — पूर्णत: पूर्णतया । Investigator——अन्वेषकः । J Judge — न्यायाधीशः । Judge, additional - अपर अतिरिक्त, न्यायाधीशः । Judge, extra - अतिरिक्तन्यायाधीशः । ' | Judiciary - न्यायपालिका । | Justice – १. न्यायः २. न्यायपतिः, न्यायाधिपतिः । Justice, chief मुख्य, न्यायपतिः न्यायाधिपतिः न्यायाधीशः । L Labour Commissioner — श्रमायुक्तः For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy