SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७१६ ] - - - - Demonstrator-निदर्शकः। | Election, Tribunal निर्वाचनाधिकDeputation-शिष्टमण्डलम् । Deputy Commissioner-उपायुक्त। Elector-निर्वाचकः । .Deputy Speaker-उपाध्यक्षः । Electoral Roll निर्वाचकसूची। Designer-रूपकारः। Electorate--१. निर्वाचनक्षेत्रम् । Despatcher-प्रेषकः। २. निर्वाचकसमूहः । Developinent Block-विकासखंड:-टम् । | Electorate, Joint-संयुक्तनिर्वाचनपद्धतिः Diplomacy-राजनयः, कूटनीतिः (स्त्री.)। (स्त्री.)। Directorate-निदेशालयः । Electorate, Separate-पृथनिर्वाचनDirector General महानिदेशकः ।। पद्धतिः ( स्त्री.)। 'Dicector, Managing-प्रबन्धनिदेशकः। Electorate, Separate —queferatante Disposal-~-व्ययनम् । पद्धतिः ( स्त्री.)। Disqualification-अनर्हता, अयोग्यता। Embassy-राज-, दूतावासः । District-~~-मण्डलम् । Emergeney-आपातः । District Board-मण्डलमण्डली। Emigration-परावासः । Dividend-लाभांशः । Emporium-आपणः । Division-प्रभागः। Employment Exchange-नियोजनDivorce-विवाहविच्छेदः, विविच्छेदः । कार्यालयः। Document-प्रलेखः । Enfranchisement-मताधिकारदानम् । Draft-१. प्रारूपम् २. धनार्पणादेशः। Enquiry clerk-पृच्छलिपिकः । Draftsman-प्रारूपकारः । Equator-भूमध्यरेखा । Drainage-जलनिष्कासः। Establishment Officer-स्थापनाDrive-अभियानम् । धिकारिन्। Duplicate Copy---अनुलिपिः ( स्त्री.)। Estates-सम्पद् (स्त्री.)। Duty-१. शुल्कः-कम्, २, कर्तव्यम् । Excise-उत्पादशुल्कः-कम् । Duty, Custom-सीमाशुल्कः कम् । Executive Engineer-कार्यपालकाभि'Duty, Death-मरणशुल्क:-कम् । यन्तु। Duty, Estate-संपत्तिशुल्क:-कम् । Ex-officio-पदेन । Duty, Excise-उत्पाद शुल्क:-कम् । Duty, Export-निर्यातशुल्कः-कम् ।। F Duty, Import-आयातशुल्कः-कम् । । Family Planning Centre-परिवार. Duty, Stamp-मुद्राशुल्कः-कम् । नियोजनकेन्द्रम् । Duty, Succession-उत्तराधिकारशुल्कः- Federal-संघीय। Federation--संघः । __E Fermentation-किण्वनम् । Election--निर्वाचनम् । Feudalism-सामन्तवादः। Election, Bye-उपनिर्वाचनम् । Finance-वित्तम् । Election Commission-निर्वाचना-| Financial-वित्तीय । योगः। Financial Year-वित्तवर्षः-र्षम् । Election, Direct-प्रत्यक्षनिर्वाचनम् । | Fine-अर्थदण्डः । Election, Indirect-परोक्षनिर्वाचनम् । | Fire Service-अग्निशमनसेवा। Election, Compaign-निर्वाचनाभि. | Flying Squad-उड्डयनदल:-लम् । यानम्। | Foreign Exchange-विदेशीयविनिमयः। For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy