________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१६ ]
-
-
-
-
Demonstrator-निदर्शकः। | Election, Tribunal निर्वाचनाधिकDeputation-शिष्टमण्डलम् । Deputy Commissioner-उपायुक्त। Elector-निर्वाचकः । .Deputy Speaker-उपाध्यक्षः । Electoral Roll निर्वाचकसूची। Designer-रूपकारः।
Electorate--१. निर्वाचनक्षेत्रम् । Despatcher-प्रेषकः।
२. निर्वाचकसमूहः । Developinent Block-विकासखंड:-टम् । | Electorate, Joint-संयुक्तनिर्वाचनपद्धतिः Diplomacy-राजनयः, कूटनीतिः (स्त्री.)। (स्त्री.)। Directorate-निदेशालयः ।
Electorate, Separate-पृथनिर्वाचनDirector General महानिदेशकः ।।
पद्धतिः ( स्त्री.)। 'Dicector, Managing-प्रबन्धनिदेशकः।
Electorate, Separate —queferatante Disposal-~-व्ययनम् ।
पद्धतिः ( स्त्री.)। Disqualification-अनर्हता, अयोग्यता।
Embassy-राज-, दूतावासः । District-~~-मण्डलम् ।
Emergeney-आपातः । District Board-मण्डलमण्डली।
Emigration-परावासः । Dividend-लाभांशः ।
Emporium-आपणः । Division-प्रभागः।
Employment Exchange-नियोजनDivorce-विवाहविच्छेदः, विविच्छेदः ।
कार्यालयः। Document-प्रलेखः ।
Enfranchisement-मताधिकारदानम् । Draft-१. प्रारूपम् २. धनार्पणादेशः।
Enquiry clerk-पृच्छलिपिकः । Draftsman-प्रारूपकारः ।
Equator-भूमध्यरेखा । Drainage-जलनिष्कासः।
Establishment Officer-स्थापनाDrive-अभियानम् ।
धिकारिन्। Duplicate Copy---अनुलिपिः ( स्त्री.)।
Estates-सम्पद् (स्त्री.)। Duty-१. शुल्कः-कम्, २, कर्तव्यम् ।
Excise-उत्पादशुल्कः-कम् । Duty, Custom-सीमाशुल्कः कम् ।
Executive Engineer-कार्यपालकाभि'Duty, Death-मरणशुल्क:-कम् ।
यन्तु। Duty, Estate-संपत्तिशुल्क:-कम् ।
Ex-officio-पदेन । Duty, Excise-उत्पाद शुल्क:-कम् । Duty, Export-निर्यातशुल्कः-कम् ।।
F Duty, Import-आयातशुल्कः-कम् । ।
Family Planning Centre-परिवार. Duty, Stamp-मुद्राशुल्कः-कम् । नियोजनकेन्द्रम् । Duty, Succession-उत्तराधिकारशुल्कः- Federal-संघीय।
Federation--संघः । __E
Fermentation-किण्वनम् । Election--निर्वाचनम् ।
Feudalism-सामन्तवादः। Election, Bye-उपनिर्वाचनम् । Finance-वित्तम् । Election Commission-निर्वाचना-| Financial-वित्तीय । योगः।
Financial Year-वित्तवर्षः-र्षम् । Election, Direct-प्रत्यक्षनिर्वाचनम् । | Fine-अर्थदण्डः । Election, Indirect-परोक्षनिर्वाचनम् । | Fire Service-अग्निशमनसेवा। Election, Compaign-निर्वाचनाभि. | Flying Squad-उड्डयनदल:-लम् । यानम्।
| Foreign Exchange-विदेशीयविनिमयः।
For Private And Personal Use Only