________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[७१८)
-
Commission--१. आयोगः २. वर्तनम् । । Copyright-प्रकाशनाधिकारः । Commissioner-आयुक्तः।। Corporation-निगमः । Committee---समितिः (स्त्री.)।
Cost-परिव्ययः। Committee, Executive, working-|
Cottage Industry-कुटीरोद्योगः । कार्यकारिणी समितिः ( स्त्री.), कार्यसमितिः ।
Council-परिषद् (स्त्री.)। Committee, Select-प्रवरसमितिः Council, Advisory-परामर्शपरिषद् (स्त्री.)।
। (स्त्री.)। Committee, Standing-स्थायिसमितिः | Council of Ministers-मंत्रिपरिषद् (स्त्री.)।
(स्त्री.)। Commonwealth-राष्टमण्डलम् ।
Council of States-राज्यपरिषद् (स्त्री.)। Communication -संचारः ।
Court-न्यायालयः। Communique-विज्ञप्तिः ( स्त्री.)। Court, Criminal-दण्डन्यायालयः। Communism-साम्यवादः।
Court, District-मण्डलन्यायालयः। Community Development-FTH
| Court, Federal संघीयन्यायालयः । दायिक विकासः।
Court, High-~-उच्चन्यायालयः। Company-समवायः ।
Court, Martial सेनान्यायालयः । Compensation-प्रतिकरः, क्षतिपूर्तिः
Court of Appeal-पुनर्विचारन्यायालयः। (स्त्री.)।
Court of Wards-प्रतिपालकाधिकरणम् । Complaint--१. अभियोगः २. परिवादः,
Court, Revenue-राजस्वन्यायालयः। परिवेदना।
Court, Session—सत्रन्यायालयः। Computor-संगणकम् ।
Court, Subordinate-अधीनन्यायालयः। Confederacy--राज्यसंघः।
Court, Supreme-उच्चतमन्यायालयः। Confederation-राज्यमण्डलम् ।
Credential-प्रत्ययपत्रम् । Conference-सम्मेलनम् ।
Credit-१. प्रत्ययः (हिं. साख) Constituency-निर्वाचनक्षेत्रम् ।
२. आकलनम्। .Constituent Assembly-संविधानसभा। Constitution-संविधानम् ।
Criminal Law-दण्डविधिः (पुं.)।
Culture-संस्कृतिः (स्त्री.)। Consul-वाणिज्यदूतः ।
Currency-चलार्थः, मुद्रा। Context--सन्दर्भः, प्रसंगः, प्रकरणम् ।
Custodian-अभिरक्षकः । Continent-महाद्वीपः-पम् । .Contingency fund-आकस्मिकतानिधिः,
Custody-अभिरक्षा। सांयोगिकनिधिः।
Custom duty-सीमा, शुल्कः-शुल्कम् ।
D .Contract-संविदा। Contribution--अंशदानम् ।
Daily diary-दैनिकी। Control नियन्त्रणम् ।
Debit-विकलनम्। Controller Genera-महानियन्त्रकः । Decentralization-विकेन्द्रीयकरणम् । Convassing-उपार्थनम् ।
Declaration-घोषणा। Convener-संयोजकः।
Decree-आशप्तिः (सी.)। .Convention-१.रूढि:(स्त्री.) २.संगमनम्। | Deed-विलेखः।
Co-operation-सहयोगः। सहकारिता। Defence-रक्षा। .Co-operative society-सहकारिसंस्था। | Delegate-प्रतिनिधिः। Co-ordination-समन्वयः।
Delegation-प्रतिनिधिमण्डलम् । .Copy-१.प्रतिलिपिः(स्त्री.) २.*प्रतिः (स्त्री.)। | Democracy-लोकतन्त्रम् ।
For Private And Personal Use Only