SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७१८) - Commission--१. आयोगः २. वर्तनम् । । Copyright-प्रकाशनाधिकारः । Commissioner-आयुक्तः।। Corporation-निगमः । Committee---समितिः (स्त्री.)। Cost-परिव्ययः। Committee, Executive, working-| Cottage Industry-कुटीरोद्योगः । कार्यकारिणी समितिः ( स्त्री.), कार्यसमितिः । Council-परिषद् (स्त्री.)। Committee, Select-प्रवरसमितिः Council, Advisory-परामर्शपरिषद् (स्त्री.)। । (स्त्री.)। Committee, Standing-स्थायिसमितिः | Council of Ministers-मंत्रिपरिषद् (स्त्री.)। (स्त्री.)। Commonwealth-राष्टमण्डलम् । Council of States-राज्यपरिषद् (स्त्री.)। Communication -संचारः । Court-न्यायालयः। Communique-विज्ञप्तिः ( स्त्री.)। Court, Criminal-दण्डन्यायालयः। Communism-साम्यवादः। Court, District-मण्डलन्यायालयः। Community Development-FTH | Court, Federal संघीयन्यायालयः । दायिक विकासः। Court, High-~-उच्चन्यायालयः। Company-समवायः । Court, Martial सेनान्यायालयः । Compensation-प्रतिकरः, क्षतिपूर्तिः Court of Appeal-पुनर्विचारन्यायालयः। (स्त्री.)। Court of Wards-प्रतिपालकाधिकरणम् । Complaint--१. अभियोगः २. परिवादः, Court, Revenue-राजस्वन्यायालयः। परिवेदना। Court, Session—सत्रन्यायालयः। Computor-संगणकम् । Court, Subordinate-अधीनन्यायालयः। Confederacy--राज्यसंघः। Court, Supreme-उच्चतमन्यायालयः। Confederation-राज्यमण्डलम् । Credential-प्रत्ययपत्रम् । Conference-सम्मेलनम् । Credit-१. प्रत्ययः (हिं. साख) Constituency-निर्वाचनक्षेत्रम् । २. आकलनम्। .Constituent Assembly-संविधानसभा। Constitution-संविधानम् । Criminal Law-दण्डविधिः (पुं.)। Culture-संस्कृतिः (स्त्री.)। Consul-वाणिज्यदूतः । Currency-चलार्थः, मुद्रा। Context--सन्दर्भः, प्रसंगः, प्रकरणम् । Custodian-अभिरक्षकः । Continent-महाद्वीपः-पम् । .Contingency fund-आकस्मिकतानिधिः, Custody-अभिरक्षा। सांयोगिकनिधिः। Custom duty-सीमा, शुल्कः-शुल्कम् । D .Contract-संविदा। Contribution--अंशदानम् । Daily diary-दैनिकी। Control नियन्त्रणम् । Debit-विकलनम्। Controller Genera-महानियन्त्रकः । Decentralization-विकेन्द्रीयकरणम् । Convassing-उपार्थनम् । Declaration-घोषणा। Convener-संयोजकः। Decree-आशप्तिः (सी.)। .Convention-१.रूढि:(स्त्री.) २.संगमनम्। | Deed-विलेखः। Co-operation-सहयोगः। सहकारिता। Defence-रक्षा। .Co-operative society-सहकारिसंस्था। | Delegate-प्रतिनिधिः। Co-ordination-समन्वयः। Delegation-प्रतिनिधिमण्डलम् । .Copy-१.प्रतिलिपिः(स्त्री.) २.*प्रतिः (स्त्री.)। | Democracy-लोकतन्त्रम् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy