________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१७ ]
Basic Education-आधारिकशिक्षा। । Century-१. शती २. शताब्दी। Bibliography-ग्रन्थसूची।
Cess-उपकरः। Bill-१. विधेयकम् २. प्राप्यकम् । Chairman-सभापतिः। Biology---जीवविज्ञानम् ।
Chamber of Commerce वाणिज्यBirth control--सन्ततिनिरोधः ।
मंडलम् । Black-out-बहिरन्धकारः।
Chancellor-कुलाधिपतिः । Blood-pressure-रक्तचापः।
Chancellor, Pro-vice-उपकुलपतिः । Board-मण्डली।
Chancellor, Vice-कुलपतिः। Board, District-मण्डल-मण्डली-पालिका। Charge d' Affairs-कार्यदूतः । Board, Municipal-नगर-,मण्डली-पालिका Charge-sheet-आरोपपत्रम् । Board of Directors-निदेशकमंडली।। Chart--१. रेखापत्रम् २. चित्रफलकम् । Body-निकायः।
Charter-अधिकारपत्रम् । Bonafied-विश्वस्त, प्रामाणिक, सदाशय । Chartered Accountant-अधिकार-- Bonafides-विश्वस्तता, सदाशयता, प्रामा- पत्रितलेखपालः। णिकता।
Cheque-*चेकम्, देयादेशः। Bond--बन्धपत्रम् ।
Cheque, Bearer--वाहकचेकम् । Bonus-अधिलाभांशः ।
Cheque, Blank-निरंक चेकम् । Booking-office--टिकटगृहम् । Cheque, Crossed-रेखितचेकम् । Broad-cast--प्रसारणम् ।
Cheque, Order-आदेशचेकम् । Budget-आयव्ययकम् ।
Chief Commissioner-मुख्यायुक्तः । Bye-election-उपनिर्वाचनम् ।
Chief Judge-मुख्यन्यायाधीशः । Bye-law-उपविधिः।
Chief Justice-मुख्यन्यायाधिपतिः। By-post-पत्रविभागेन।
Chief Minister--मुख्यमंत्रिन् (पुं.)। C
Chief of Air staff-वायुसेनाध्यक्षः। Cabinet--मन्त्रिमण्डलम् ।
Chief of Army staff-स्थलसेनाध्यक्षः।' Cadet-सैन्यछात्रः।
Chief of Naval staff-नौसेनाध्यक्षः। Calculator-गणकः ।
Chlef of Protocal-नयाचारप्रमुखः । Calendar-तिथिपत्रम्, पंचांगम् ।
C. I. D. गुप्तचरविभागः । Calory-उष्णाङ्कः।
Circular-परिपत्रम् । Candidate-१. परीक्षार्थी २. अभ्यर्थी | Citizen-नागरिकः। ३. पदार्थी।
Citizen-ship-नागरिकता। Cantonment-कटक:-कम् ।
Civil-नागरिक, असैनिक । Capital--मूलधनम् ।
Civil Code--व्यवहार-संहिता। Capsule-पुटी।
Civil Court--व्यवहार न्यायालयः, व्यवहाCase-काण्डः-डम् ।
रालयः। Cash-Memo-विक्रय पत्रम्, विक्रयिका । Civilization-सभ्यता । Casting vote-निर्णायक मतम् । Civil Service--नागरिकसेवा । Casuality-हताहत ।
Clause--खण्ड:-डम् । Cell-१. कोशाणु: २, कुटी।
Clock tower-घण्टा,-गृहम्-स्तम्भः । Census-जनगणना।
Code-संहिता। Central Investigation Agency Collector-समाहर्तृ, संग्राहकः । केन्द्रियान्वेषणाभिकरणी।
Commerce वाणिज्यम् ।
For Private And Personal Use Only