SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७१७ ] Basic Education-आधारिकशिक्षा। । Century-१. शती २. शताब्दी। Bibliography-ग्रन्थसूची। Cess-उपकरः। Bill-१. विधेयकम् २. प्राप्यकम् । Chairman-सभापतिः। Biology---जीवविज्ञानम् । Chamber of Commerce वाणिज्यBirth control--सन्ततिनिरोधः । मंडलम् । Black-out-बहिरन्धकारः। Chancellor-कुलाधिपतिः । Blood-pressure-रक्तचापः। Chancellor, Pro-vice-उपकुलपतिः । Board-मण्डली। Chancellor, Vice-कुलपतिः। Board, District-मण्डल-मण्डली-पालिका। Charge d' Affairs-कार्यदूतः । Board, Municipal-नगर-,मण्डली-पालिका Charge-sheet-आरोपपत्रम् । Board of Directors-निदेशकमंडली।। Chart--१. रेखापत्रम् २. चित्रफलकम् । Body-निकायः। Charter-अधिकारपत्रम् । Bonafied-विश्वस्त, प्रामाणिक, सदाशय । Chartered Accountant-अधिकार-- Bonafides-विश्वस्तता, सदाशयता, प्रामा- पत्रितलेखपालः। णिकता। Cheque-*चेकम्, देयादेशः। Bond--बन्धपत्रम् । Cheque, Bearer--वाहकचेकम् । Bonus-अधिलाभांशः । Cheque, Blank-निरंक चेकम् । Booking-office--टिकटगृहम् । Cheque, Crossed-रेखितचेकम् । Broad-cast--प्रसारणम् । Cheque, Order-आदेशचेकम् । Budget-आयव्ययकम् । Chief Commissioner-मुख्यायुक्तः । Bye-election-उपनिर्वाचनम् । Chief Judge-मुख्यन्यायाधीशः । Bye-law-उपविधिः। Chief Justice-मुख्यन्यायाधिपतिः। By-post-पत्रविभागेन। Chief Minister--मुख्यमंत्रिन् (पुं.)। C Chief of Air staff-वायुसेनाध्यक्षः। Cabinet--मन्त्रिमण्डलम् । Chief of Army staff-स्थलसेनाध्यक्षः।' Cadet-सैन्यछात्रः। Chief of Naval staff-नौसेनाध्यक्षः। Calculator-गणकः । Chlef of Protocal-नयाचारप्रमुखः । Calendar-तिथिपत्रम्, पंचांगम् । C. I. D. गुप्तचरविभागः । Calory-उष्णाङ्कः। Circular-परिपत्रम् । Candidate-१. परीक्षार्थी २. अभ्यर्थी | Citizen-नागरिकः। ३. पदार्थी। Citizen-ship-नागरिकता। Cantonment-कटक:-कम् । Civil-नागरिक, असैनिक । Capital--मूलधनम् । Civil Code--व्यवहार-संहिता। Capsule-पुटी। Civil Court--व्यवहार न्यायालयः, व्यवहाCase-काण्डः-डम् । रालयः। Cash-Memo-विक्रय पत्रम्, विक्रयिका । Civilization-सभ्यता । Casting vote-निर्णायक मतम् । Civil Service--नागरिकसेवा । Casuality-हताहत । Clause--खण्ड:-डम् । Cell-१. कोशाणु: २, कुटी। Clock tower-घण्टा,-गृहम्-स्तम्भः । Census-जनगणना। Code-संहिता। Central Investigation Agency Collector-समाहर्तृ, संग्राहकः । केन्द्रियान्वेषणाभिकरणी। Commerce वाणिज्यम् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy