________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीय परिशिष्ट अंग्रेजी संस्कृत शब्दावली
| Amenity-सुख-सुविधा। Academy-१. शिक्षालयः २. साहित्य- | Anniversary-वार्षिकोत्सवः । विज्ञान-कला, परिषद् ( स्त्री.)।
Appeal-पुनरावेदनम्, पुनन्यायप्रार्थना। Accountancy-लेखा-संख्यान, कर्मन् (न.)। Application-आवेदनपत्रम् । Account-१. लेखा २. विवरणम् । Appointment-नियुक्तिः ( स्त्री.)। Accountant--लेखापालः ।
Archaeologist--पुरातत्त्वज्ञः । Accountant general-महालेखापालः । | Architect--वास्तुकारः। Acknowledgment-प्राप्तिपत्रम् । Aristocracy-अभिजात-कुलीन,-तन्त्रम् । Act-अधिनियमः।
Assembly-सभा। Acting---१. कार्यकारिन् २. अभिनयः। Assembly, legislative-विधानसभा । Adhoc committee-तदर्थसमितिः (स्त्री.)। Assessment officer-करनिर्धारणाधि. Adjournment motion-स्थगनप्रस्तावः। कारिन् । Administration-प्रशासनम् ।
Assistant controller/director/ Administrator-प्रशासकः ।
secretary-सहायक, नियंत्रकः-निदेशकःAdult-वयस्कः, प्रौढ़ः ।
सचिवः। Adult franchise-~~-वयस्कमताधिकारः। Assosiate member-सहसदस्यः । Advance-अग्रिमधनम् ।
Atlas-मानचित्रावली। Advocate-अधिवक्त (पुं.)।
Atmosphere-१. वायुमण्डलम् २. वाताAdvocate general-महाधिवक्त । वरणम् । Aesthetics-सौन्दर्यशास्त्रम् ।
Attesting officer.-साक्ष्यांकनाधिकारिन् । Affidavit-शपथपत्रम् ।
Attorney general-महान्यायवादिन् । Affiliation-*सम्बन्धनम्, सम्बद्धीकरणन् । | Audience-श्रोतृवर्गः। Agency-अभिकरणो।
Audit-लेखापरीक्षा । Agenda-कार्यसूची।
Auditor-लेखापरीक्षकः । Agent-अभिकर्तृ (पु.)।
Authority.--१.प्राधिकारिन् २.प्राधिकारः। Agitation-आन्दोलनम् ।
Autocracy---एकतन्त्रम् । Agreement-१. सविदा २. साम्मत्यम् । Autonomy-स्वायत्तशासनम्, स्वायत्तता। Air-conditioned-नियन्त्रिताताप । | Aviation-विमाननम्, विमानयात्रा। Air-port-वायुपत्तनम् । Air-tight-*पवन-वात,रोधक।
Balance sheet-तुलनपत्रम् । All India Radio-आकाशवाणी।। Ballot-box-मतपेटिका । Allotment officer-आवंटनाधिकारिन् । | Ballot-paper-मतपत्रम्, शलाका । Alphabetically--वर्णक्रमानुसारं, वर्ण- | Bank-अधिकोषः। मालाक्रमेण ।
Banker--अधिकोषिन् ।
For Private And Personal Use Only