________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[७१५]
सच की ही जीत होतो है।
सत्यमेव जयते । सदाचार सब से बड़ा धर्म है।
आचारः परमो (प्रथमो) धर्मः । सबको काम प्यारा है, चाम प्यारा नहीं। | सर्व कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः ? सब लोग गुण तो किसी में नहीं होते। नैकत्र सर्वो गुणसंनिपातः। सब सब कुछ नहीं जानते ।
१. न हि सर्वविदः सर्वे । २.सर्वे सर्व न जानन्ति ।" साँच बराबर तप नहीं झूठ बराबर पाप । नास्ति सत्यात्परो धर्मः, नानृतात् पातकं परम् । साँप निकल गया लकीर पोटा करो।
१. चौरे गते वा किमु सावधानम् ?
२. पयोगते किं खलु सेतुबन्धः । सार सार को गहि रहे थोथा देय उड़ाय । १. सारं गृह्णन्ति पण्डिताः।
२. हंसो यथा क्षीरमिवाम्बुमध्यात् । ३. हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ।
(अभिज्ञान.) सारी जाती देखकर आधी लेय बचाय । १. सर्वनाशे समुत्पन्ने, अर्द्ध त्यजति पण्डितः ।
२. ग्रामस्याथै कुलं त्यजेत् ।
३. त्यजेदेकं कुलस्यार्थे । सारी रात रोते रहे मरा एक भी नहीं। | परमार्थमविज्ञाय न भेतव्यं क्वचिन्नृभिः । (कथा.) सास-बहू में मेल कहाँ ?
| प्रायः श्वश्रुस्नुषयोर्न दृश्यते सौहृदं लोके ।। सीख न दीजै बानरा जो बए का घर जाय। १. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये ।
२. हितोपदेशो मूर्खस्य कोपायैव न शान्तये ।।
(कथा.)
३. मूर्खाणां बोधको रिपुः। सीधी उँगलियों से घी नहीं निकलता। | १. आवं हि कुटिलेषु न नीतिः । ( नैषध.)
२. शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः । सुख-दुःख सब के साथ लगे हुए हैं। कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण । (मेघ.) सुत बिना सूना गेह ।
१. अपुत्रस्य गृहं शून्यम् ।
२. पुत्रहीनं गृहं शून्यम् । सूरदास जाको जासों हित सोई ताहि सुहाता यदेव रोचते यस्मै भवेत् तत्तस्य सुन्दरम् । सोने में सुगन्ध ।
केवलोऽपि सुभगो नवाम्बुदः, किं पुनस्त्रिदशचाप
___लाञ्छितः । ( रघु.) स्वभाव नहीं बदलता।
१. यादृशो यः कृतो धात्रा भवेत्तादृश एव सः । २. या यस्य प्रकृतिः स्वभाव जनिता केनापि न
त्यज्यते। ३. स्नापितोऽपि बहुशो नदीजलैगर्दभः किमु यो
भवेत् क्वचित् ? होनहार फिरती नहीं होवे बिस्से बीस । १. प्राचीनकर्म बलवन्मुनयो वदन्ति ।
२. साध्यासाध्यविचारं हि नेक्षते भवितव्यता।
(कथा.); ३. हतविधिपरिपाकः केन वा लङ्घनीयः ? ४. भवितव्यता बलवती।
५. विधिरहो बलवानिति मे मतिः। हो बिधना प्रतिकूल जबै तब उँट चढ़े पर अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् ।
कूकर काटत ।
For Private And Personal Use Only