SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७१५] सच की ही जीत होतो है। सत्यमेव जयते । सदाचार सब से बड़ा धर्म है। आचारः परमो (प्रथमो) धर्मः । सबको काम प्यारा है, चाम प्यारा नहीं। | सर्व कार्यवशाज्जनोऽभिरमते तत्कस्य को वल्लभः ? सब लोग गुण तो किसी में नहीं होते। नैकत्र सर्वो गुणसंनिपातः। सब सब कुछ नहीं जानते । १. न हि सर्वविदः सर्वे । २.सर्वे सर्व न जानन्ति ।" साँच बराबर तप नहीं झूठ बराबर पाप । नास्ति सत्यात्परो धर्मः, नानृतात् पातकं परम् । साँप निकल गया लकीर पोटा करो। १. चौरे गते वा किमु सावधानम् ? २. पयोगते किं खलु सेतुबन्धः । सार सार को गहि रहे थोथा देय उड़ाय । १. सारं गृह्णन्ति पण्डिताः। २. हंसो यथा क्षीरमिवाम्बुमध्यात् । ३. हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः । (अभिज्ञान.) सारी जाती देखकर आधी लेय बचाय । १. सर्वनाशे समुत्पन्ने, अर्द्ध त्यजति पण्डितः । २. ग्रामस्याथै कुलं त्यजेत् । ३. त्यजेदेकं कुलस्यार्थे । सारी रात रोते रहे मरा एक भी नहीं। | परमार्थमविज्ञाय न भेतव्यं क्वचिन्नृभिः । (कथा.) सास-बहू में मेल कहाँ ? | प्रायः श्वश्रुस्नुषयोर्न दृश्यते सौहृदं लोके ।। सीख न दीजै बानरा जो बए का घर जाय। १. उपदेशो हि मूर्खाणां प्रकोपाय न शान्तये । २. हितोपदेशो मूर्खस्य कोपायैव न शान्तये ।। (कथा.) ३. मूर्खाणां बोधको रिपुः। सीधी उँगलियों से घी नहीं निकलता। | १. आवं हि कुटिलेषु न नीतिः । ( नैषध.) २. शाम्येत् प्रत्यपकारेण नोपकारेण दुर्जनः । सुख-दुःख सब के साथ लगे हुए हैं। कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा । नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण । (मेघ.) सुत बिना सूना गेह । १. अपुत्रस्य गृहं शून्यम् । २. पुत्रहीनं गृहं शून्यम् । सूरदास जाको जासों हित सोई ताहि सुहाता यदेव रोचते यस्मै भवेत् तत्तस्य सुन्दरम् । सोने में सुगन्ध । केवलोऽपि सुभगो नवाम्बुदः, किं पुनस्त्रिदशचाप ___लाञ्छितः । ( रघु.) स्वभाव नहीं बदलता। १. यादृशो यः कृतो धात्रा भवेत्तादृश एव सः । २. या यस्य प्रकृतिः स्वभाव जनिता केनापि न त्यज्यते। ३. स्नापितोऽपि बहुशो नदीजलैगर्दभः किमु यो भवेत् क्वचित् ? होनहार फिरती नहीं होवे बिस्से बीस । १. प्राचीनकर्म बलवन्मुनयो वदन्ति । २. साध्यासाध्यविचारं हि नेक्षते भवितव्यता। (कथा.); ३. हतविधिपरिपाकः केन वा लङ्घनीयः ? ४. भवितव्यता बलवती। ५. विधिरहो बलवानिति मे मतिः। हो बिधना प्रतिकूल जबै तब उँट चढ़े पर अहो विधौ विपर्यस्ते न विपर्यस्यतीह किम् । कूकर काटत । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy