SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७१४ ] - मुक्ति तथा बंधन का कारण मन ही है। । मन एव मनुष्याणां कारणं बन्धमोक्षयोः । मूरख का बल मौन । बलं मूर्खस्य मौनित्वम् । मुर्ख लोग भेड़-चाल चलते हैं। मूढः परप्रत्ययनेयबुद्धिः । ( कालिदास ) मूखों की संगत से कौन सुख पाता है ? मूखैहिं संगः कस्यास्ति शर्मणे ? ( कथा०) मेरे मन कछु और है बिधना के कछु और। को जानाति जनो जनार्दनमनोवृत्तिः कदा कीदृशी ! मोह की फाँसी बड़ी प्रबल है। नास्ति मोहसमो रिपुः। मौत का कोई इलाज़ नहीं। | अपि धन्वन्तरिर्वैद्यः किं करोति गतायुषि ? योग्य, योग्य के साथ ही फबता है। चकास्ति योग्येन हि योग्यसंगमः । रखिए मेलि कपूर में हींग न होय सुगंध । किं मर्दितोऽपि कस्तूर्यो, लशुनो याति सौरभम् ?' राम भए जेहि दाहिने सबै दाहिने ताहि। । १. ग्रावाणोऽप्यातां सम्यग भजन्त्यभिमुखे विधौ । २. ईशेऽनुकूले सर्वेऽनुकूलाः। | ३. दोषोऽपि गुणतां याति प्रभोर्भवति चेत्कृपा। राम राम जपना पराया माल अपना । | अहो विश्वास्य वञ्च्यन्ते धूतॆश्छद्मभिरीश्वराः। रोग तथा शत्रु को छोटा न समझो। | अल्पीयसोऽप्यामयतुल्यवृत्तेमहापकाराय रिपोविं वृद्धिः । (किरात.) लालच बुरी बला है। नास्ति तृष्णासमो व्याधिः । लोकमयोदा का पालन अवश्य करना चाहिए। यद्यपि शुद्धं लोकविरुद्धं नो करणीयं नाचरणीयम्। लोभ पापों की खान । १. लोभः पापस्य कारणम् । २. लोभमूलानि पापानि । ३. पापानामाकरो लोभः । विद्या पुण्य कर्मों से आती है। पूर्वपुण्यतया विद्या। विधाता ऋद्ध हो तो मित्रभी शत्रु बन जाते हैं। क्रुद्धे विधौ भजति मित्रममित्रभावम् । विधि का लिखा मिटाया नहीं जा सकता। १. अभई भद्रं वा विधिलिखितमुन्मूलयति कः ? २. यद्देवेनललाटपत्रलिखितं तत्प्रोक्षितुं कः क्षमः ? ३. यद्धात्रा निजभालपट्टलिखितं तन्मार्जितुंकः क्षमः ४. लिखितमपि ललाटे प्रोज्झितुं कः समर्थः १ . ५, शिरसि लिखितं लङ्कयति कः ? शूरवीर मौत की परवाह नहीं करते। शूरस्य मरणं तृणम् । शेर भूखा मर जाता है परन्तु घास नहीं खाता। १. न प्राणान्ते प्रकृतिविकृतिर्जायते चोत्तमानाम् । २. न स्पृशति पल्वलाम्भः पअरशेषोऽपि कुञ्जरः क्वापि। ३. सर्वः कृच्छ्रगतोऽपि वाञ्छति जनः सत्त्वानुरूपं फलम् । संगठन में बड़ी शक्ति है। पञ्चभिमिलितैः किं यज्जगतीह न साध्यते । (नैषध.) संतसमागम बड़ा दुर्लभ है। पुण्यै रेव हि लभ्यते सुकृतिभिः सत्संगतिर्दुर्लभा ।। संतों के कारज आप सँवारे । देवेनैव हि साध्यन्ते सदाः शुभकर्मणाम् । (कथा.) संतोष सबसे बड़ा धन है। १. संतोषतुल्यं धनमस्ति नान्यत् । २. संतोष एव पुरुषस्य परं निधानम् । ३. संतोषः परमं धनम् । संतोष सबसे बड़ा सुख है। १. न तोषात् परमं सुखम् । २. संतोषः परमं सुखम् । संसार में धन-सा सम्बन्धी कोई नहीं। | अर्थो हि लोके पुरुषस्य बन्धुः। For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy