________________
Shri Mahavir Jain Aradhana Kendra
बातों से काम नहीं चलता । बाप पर बेटा तुम पर घोड़ा । बिन घरनी घर भूत का डेरा |
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
बिना विचारे जो करे सो पाछे पछताय ।
बीती बात का शोक न करना चाहिए ।
[ ७१३ ।
बुरी संगत का बुरा फल ।
बूँद-बूँद पड़ने से घड़ा भर जाता है। भले काम में देर कैसी ?
भों का संग करना चाहिए।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता । ( किरात० )
जलविन्दुनिपातेन क्रमशः पूर्यते घटः । शुभस्य शीघ्रम् ।
१. सद्भिः कुर्वीत संगतिम् । २. सद्भिरेव सहासीत ।
भाग्य का मारा जहाँ जाता है विपत्ति भी १. प्रायो गच्छति यत्र भाग्यरहितस्तत्रापद वहीं उसे जा घेरती है ।
भूख में सब कुछ स्वादु लगता है । -भैंस के आगे बीन बजे भैंस खड़ी पगुराय ।
मन के हारे हार है मन के जीते जीत।
न नश्यति तमो नाम कृतया दीपवर्तिया । कार्ये निदानाद्धिगुणानधीते । ( नैषध० ) १. प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति । २. भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् । ३. धिग्गृहं गृहिणीशून्यम् ।
१. सहसा विदधीत न क्रियामविवेकः परमापद पदम् ।
२. सहसा हि कृतं पापं ( कार्य ) कथं मा भूद्विपत्तये । ( कथा० )
१. गतस्य शोचनं नास्ति ।
२. गते शोको निरर्थकः
३. गतं शोचन्त्यपंडिता: ।
भाजनम् ।
२. प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः । (नीति० )
क्षुधातुराणां न रुचिर्न पक्वम् ।
मित्र की पहचान विपद में ही होती है।
१. अन्धस्य दीपः ।
२. बधिरस्य गीतम् ।
१. जिते चित्ते जितं जगत् ।
२. जितचित्तेन सर्वं हि जगदेतद्विजीयते । ३. जितं जगत्केन ? मनो हि येन । ( शंकराचार्य ) निवृत्तरागस्य गृहं तपोवनम् ।
मन चंगा तो कठौती में गंगा ।
मनस्वी लोग सुख-दुःख की परवाह नहीं करते। मनस्वी कार्याथीं न गणयति दुःखं न च सुखम् । मरता क्या न करता ।
१. बुभुक्षितः किन्न करोति पापम् ?
२. क्षीणा जना निष्करुणा भवन्ति । ३. दारिद्रयदोषेण करोति पापम् ।
महात्माओं के मन, वाणी तथा कर्म में | मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । समानता होती है । : माँगन गए सो मर गए ।
१. याचनान्तं हि गौरवम् । २. याचनान्मरणं वरम्
३. वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः ।
( कथा० )
४. कोऽथ गतो गौरवम् ?
१. हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । ( रघु० )
२. मित्रस्य निकषो विपत् ।
३. स सुहृद् व्यसने यः स्यात् ।
For Private And Personal Use Only