SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बातों से काम नहीं चलता । बाप पर बेटा तुम पर घोड़ा । बिन घरनी घर भूत का डेरा | www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिना विचारे जो करे सो पाछे पछताय । बीती बात का शोक न करना चाहिए । [ ७१३ । बुरी संगत का बुरा फल । बूँद-बूँद पड़ने से घड़ा भर जाता है। भले काम में देर कैसी ? भों का संग करना चाहिए। असन्मैत्री हि दोषाय कूलच्छायेव सेविता । ( किरात० ) जलविन्दुनिपातेन क्रमशः पूर्यते घटः । शुभस्य शीघ्रम् । १. सद्भिः कुर्वीत संगतिम् । २. सद्भिरेव सहासीत । भाग्य का मारा जहाँ जाता है विपत्ति भी १. प्रायो गच्छति यत्र भाग्यरहितस्तत्रापद वहीं उसे जा घेरती है । भूख में सब कुछ स्वादु लगता है । -भैंस के आगे बीन बजे भैंस खड़ी पगुराय । मन के हारे हार है मन के जीते जीत। न नश्यति तमो नाम कृतया दीपवर्तिया । कार्ये निदानाद्धिगुणानधीते । ( नैषध० ) १. प्रियानाशे कृत्स्नं किल जगदरण्यं हि भवति । २. भार्याहीनं गृहस्थस्य शून्यमेव गृहं मतम् । ३. धिग्गृहं गृहिणीशून्यम् । १. सहसा विदधीत न क्रियामविवेकः परमापद पदम् । २. सहसा हि कृतं पापं ( कार्य ) कथं मा भूद्विपत्तये । ( कथा० ) १. गतस्य शोचनं नास्ति । २. गते शोको निरर्थकः ३. गतं शोचन्त्यपंडिता: । भाजनम् । २. प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः । (नीति० ) क्षुधातुराणां न रुचिर्न पक्वम् । मित्र की पहचान विपद में ही होती है। १. अन्धस्य दीपः । २. बधिरस्य गीतम् । १. जिते चित्ते जितं जगत् । २. जितचित्तेन सर्वं हि जगदेतद्विजीयते । ३. जितं जगत्केन ? मनो हि येन । ( शंकराचार्य ) निवृत्तरागस्य गृहं तपोवनम् । मन चंगा तो कठौती में गंगा । मनस्वी लोग सुख-दुःख की परवाह नहीं करते। मनस्वी कार्याथीं न गणयति दुःखं न च सुखम् । मरता क्या न करता । १. बुभुक्षितः किन्न करोति पापम् ? २. क्षीणा जना निष्करुणा भवन्ति । ३. दारिद्रयदोषेण करोति पापम् । महात्माओं के मन, वाणी तथा कर्म में | मनस्येकं वचस्येकं कर्मण्येकं महात्मनाम् । समानता होती है । : माँगन गए सो मर गए । १. याचनान्तं हि गौरवम् । २. याचनान्मरणं वरम् ३. वरं हि मानिनो मृत्युर्न दैन्यं स्वजनाग्रतः । ( कथा० ) ४. कोऽथ गतो गौरवम् ? १. हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा । ( रघु० ) २. मित्रस्य निकषो विपत् । ३. स सुहृद् व्यसने यः स्यात् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy