________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
धर्महीन नर पशू समाना ।
धर्मेण हीनाः पशुभिः समानाः। न इधर के रहे न उधर के रहे। १. इतो भ्रष्टस्ततो भ्रष्टः।
२. इदं च नास्ति न परं च लभ्यते ।
३. उभयतो भ्रष्टः। नदी नाव संजोगी मेले।
असंभाव्या अपि नृणां भवन्तीह समागमाः।
(कथा) नहिं अस कोउ जग माहीं, प्रभुता पाइ ऋद्धिश्चित्तविकारिणी।
जाहि मद नाहीं। नहीं यह जन्म बारंबार ।
भस्मीभूतस्य भूतस्य (देहस्य) पुनरागमनं कुतः? नहीं शील सम गहना दूजा ।
१. शीलं परं भूषणम् ।
२. शीलं हि सर्वस्य नरस्य भूषणम् । न होने की अपेक्षा थोड़ी अच्छी। १. बधिरान्मन्दकर्णः श्रेयान् ।
२. अभावादल्पता वरा। निरन्तर ख़र्च से कारूँ का खजाना भी भक्ष्यमाणो निरुदयः सुमेरुरपि हीयते ।
समाप्त हो जाता है। पर उपदेस कुसल बहुतेरे, जे आचरहिं ते | १. परोपदेशवेलायां शिष्टाः सर्वे भवन्ति वै। नर न घनेरे।
२. परोपदेशे पाण्डित्यं सर्वेषां सुकरं नृणाम् ।
धर्म स्वीयमनुष्ठानं कस्यचित्तु महात्मनः ।। पर घर कबहुँ न जाइए जात घटत है जोत । | परसदननिविष्टः को लघुत्वं न याति ? परहित सरिस धरम नहिं भाई। परोपकारजं पुण्यं न स्यात् क्रतुशतैरपि । पराधीन सपने सुख नाहीं।
कष्टः खलु पराश्रयः। परोपकारी लोग स्वार्थ की चिन्ता नहीं करते। १. परहितनिरतानामादरो नात्मकार्ये ।
२. परार्थप्रतिपन्ना हि नेक्षन्ते स्वार्थमुत्तमाः।(कथा.) पहले तोलो पीछे बोलो।
युक्तं न वा युक्तमिदं विचिन्त्य वदेद् विपश्चिन्म
हतोऽनुरोधात् । पाप का भांडा फूट ही जाता है। नाधर्मश्चिरमृद्धये । (कथा.) पैसा पापियों को पूज्य बना देता है। चाण्डालोऽपि नरः पूज्यो यस्यास्ति विपुलं धनम् । पैसा रहा न पास यार मुख से नहि बोलें। | वृक्षं क्षीणफलं त्यजन्ति विहगाः । पैसा हाथ की मैल है।
उदारस्य तृणं वित्तम् । पैसे से दोष भी गुण बन जाते हैं। मातर्लक्ष्मि तव प्रसादवशतो दोषा अपि स्युर्गुणाः। प्रभुता पाइ काहि मद नाहीं।
१. कोऽर्थान् प्राप्य न गर्वितः ?
२. यत्रास्ति लक्ष्मीविनयो न तत्र । प्राण जायँ पर धर्म न जाई।
त्यजन्त्युत्तमसत्वा हि प्राणानपि न सत्पथम् ।
(कथा) प्राण जायँ पर वचन न जाई ।
न चलति खलु वाक्यं सज्जनानां कदाचित् । बंदर क्या जाने अदरक का स्वाद ? १. न भेकः कोकनदिनीकिंजल्कास्वादकोविदः ।
२. किमिष्टमन्नं खरसूकराणाम् ? बड़ों का मार्ग ही ठीक मार्ग है। महाजनो येन गतः स पन्थाः। बड़ों की बड़ी बातें।
अहह महतां निस्सीमानश्चरित्रविभूतयः । बड़ों की संगत से बहुत लाभ होता है। ध्रुवं फलाय महते महतां सह संगमः । ( कथा ) बढ़ीहुई(आयु)के इलाज़ हैं घटी हुई के नहीं। प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते। बदनाम जो होंगे तो क्या नाम न होगा? | येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत् । बहुत निबलमिलि बल करें, करें जु चाहै सोया बहूनामप्यसाराणां संहतिः कार्यसाधिका ।
For Private And Personal Use Only