SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७११] जीभ रोगों की जड़ है। रसमूला हि व्याधयः। जीवन का क्या भरोसा है ? अस्थिरं जीवितं लोके। जैसा कारण वैसा कार्य। १. यथा बीजं तथाङ्करः। २.यथा वृक्षस्तथा फलम् । ३. यादृशास्तन्तवः कामं तादृशो जायते पटः । जैसा मुंह वैसी चपेड़। पात्रानुसारं फलम् । जैसी करनी वैसी भरनी। १. भद्रकृत्प्राप्नुयाद् भद्रं, अभद्रञ्चाप्यभद्रकृत् । (कथा) २. भद्रमभद्रं वा कृतमात्मनि कल्प्यते । (कथा०) ३. यो यद्धपति बीजं हि लभते सोऽपि तत्फलम् । ४. कर्मायत्तं फलं पुंसाम् । दे. 'करम प्रधान..." जैसी संगत वैसी रंगत। १. संसर्गजा दोषगुणा भवन्ति। . २. प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते । जैसे को तैसा। १. शठे शाठ्यं समाचरेत् । २. आर्जवं हि कुटिलेषु न नीतिः । (नैषध. ) जो अपनी सहायता करते हैं ईश्वर भी दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् । उनकी सहायता करता है। जो गरजते हैं वे बरसते नहीं। नीचो वदति न कुरुते, वदति न साधुः करोत्येव । जो तुव को काँटा बुवै ताहि बोव तू फूल । क्षारं पिबति पयोधेपत्यम्भोधरो मधुरमम्भः । जो पैदा हुआ सो मरेगा। १. कः कालस्य न गोचरान्तरगतः। २. जातस्य हि ध्रुवो मृत्युः । (गीता) ३. मरणं प्रकृतिः शरीरिणाम् । ४. उत्पद्यन्ते विलीयन्ते। जो सुख छज के चौबारे, वह न बलन न प्राणिनां हि निकृष्टाऽपि जन्मभूमिः परा प्रिया । बुखारे। (कथा) जो है जिसको भावता सो ताही के पास । न हि विचलति मैत्री दूरतोऽपि स्थितानाम् । ज्ञान से बड़ा कोई सुख नहीं। नास्ति ज्ञानात्परं सुखम् । डूबा बंस कबीर का उपजे पूत कमाल। कुपुत्रेण कुलं नष्टम् । तृष्णा बूढ़ी नहीं होती। तृष्णका तरुणायते। थोथा चना बाजे घना। १. अझै घटो घोषमुपैति नूनम् । २. गुणैविहीना बहु जल्पयन्ति । ३. अल्पज्ञानी महाभिमानी। ४. न सुवर्ण ध्वनिस्तादृग् यादृक्कांस्ये प्रजायते । दमड़ी की बुढ़िया टका सिरमुड़ाई। १. न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः । (कथा) २. रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति? (कथा.) दया धर्म का मूल है। १. धर्मस्य मूलं दया। २. को धर्मः कृपया विना ? दिल दिल का साक्षी होता है। विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं रिपुं वा। दुधार गाय की लात भली। काश्मीरजस्य कटुतापि नितान्तरम्या। दूध का जला छाछ भी फूंक कर पीता है। | पाणी पयसा दग्धे तक्र फूत्कृत्य पामरः पिबति । दूर के ढोल सुहावने। दूरतः पर्वता रम्याः । धन जोबन का गरब न कीजै। १. अस्थिरे धनयौवने। २. किञ्चित्कालोपभोग्यानि यौवनानि धनानि च । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy