________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ७११]
जीभ रोगों की जड़ है।
रसमूला हि व्याधयः। जीवन का क्या भरोसा है ?
अस्थिरं जीवितं लोके। जैसा कारण वैसा कार्य।
१. यथा बीजं तथाङ्करः। २.यथा वृक्षस्तथा फलम् ।
३. यादृशास्तन्तवः कामं तादृशो जायते पटः । जैसा मुंह वैसी चपेड़।
पात्रानुसारं फलम् । जैसी करनी वैसी भरनी।
१. भद्रकृत्प्राप्नुयाद् भद्रं, अभद्रञ्चाप्यभद्रकृत् ।
(कथा) २. भद्रमभद्रं वा कृतमात्मनि कल्प्यते । (कथा०) ३. यो यद्धपति बीजं हि लभते सोऽपि तत्फलम् ।
४. कर्मायत्तं फलं पुंसाम् । दे. 'करम प्रधान..." जैसी संगत वैसी रंगत।
१. संसर्गजा दोषगुणा भवन्ति। .
२. प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते । जैसे को तैसा।
१. शठे शाठ्यं समाचरेत् ।
२. आर्जवं हि कुटिलेषु न नीतिः । (नैषध. ) जो अपनी सहायता करते हैं ईश्वर भी
दैवमेव हि साहाय्यं कुरुते सत्त्वशालिनाम् । उनकी सहायता करता है। जो गरजते हैं वे बरसते नहीं। नीचो वदति न कुरुते, वदति न साधुः करोत्येव । जो तुव को काँटा बुवै ताहि बोव तू फूल ।
क्षारं पिबति पयोधेपत्यम्भोधरो मधुरमम्भः । जो पैदा हुआ सो मरेगा।
१. कः कालस्य न गोचरान्तरगतः। २. जातस्य हि ध्रुवो मृत्युः । (गीता) ३. मरणं प्रकृतिः शरीरिणाम् ।
४. उत्पद्यन्ते विलीयन्ते। जो सुख छज के चौबारे, वह न बलन न प्राणिनां हि निकृष्टाऽपि जन्मभूमिः परा प्रिया । बुखारे।
(कथा) जो है जिसको भावता सो ताही के पास । न हि विचलति मैत्री दूरतोऽपि स्थितानाम् । ज्ञान से बड़ा कोई सुख नहीं।
नास्ति ज्ञानात्परं सुखम् । डूबा बंस कबीर का उपजे पूत कमाल।
कुपुत्रेण कुलं नष्टम् । तृष्णा बूढ़ी नहीं होती।
तृष्णका तरुणायते। थोथा चना बाजे घना।
१. अझै घटो घोषमुपैति नूनम् । २. गुणैविहीना बहु जल्पयन्ति । ३. अल्पज्ञानी महाभिमानी।
४. न सुवर्ण ध्वनिस्तादृग् यादृक्कांस्ये प्रजायते । दमड़ी की बुढ़िया टका सिरमुड़ाई। १. न काचस्य कृते जातु युक्ता मुक्तामणेः क्षतिः ।
(कथा)
२. रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति? (कथा.) दया धर्म का मूल है।
१. धर्मस्य मूलं दया।
२. को धर्मः कृपया विना ? दिल दिल का साक्षी होता है। विमलं कलुषीभवच्च चेतः कथयत्येव हितैषिणं
रिपुं वा। दुधार गाय की लात भली।
काश्मीरजस्य कटुतापि नितान्तरम्या। दूध का जला छाछ भी फूंक कर पीता है। | पाणी पयसा दग्धे तक्र फूत्कृत्य पामरः पिबति । दूर के ढोल सुहावने।
दूरतः पर्वता रम्याः । धन जोबन का गरब न कीजै।
१. अस्थिरे धनयौवने। २. किञ्चित्कालोपभोग्यानि यौवनानि धनानि च ।
For Private And Personal Use Only