SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२२ ] Out door patients Department - | Promissory note -- वचनपत्रम् | बहिरंगरोगविभागः । Proof reader- मुद्रितपत्रशोधकः । Provident fund - भविष्यनिधिः (पुं. ) । Provision - १. उपबन्धः २. अन्नसामग्री । Provisional अन्तःकालीन । P Pact वचनपत्रम् । Parliament - संसद् (स्त्री.) । Parliamentary_secretary - संसदीय - Proxy — प्रतिपत्री । सचिवः । Pass - पारणम् । Passport - पारपत्रम् | Patents —— एकत्वम् । Patriarchy - पितृतन्त्रम् । Patron - संरक्षकः । Penalty - शास्ति: (स्त्री.) । Pending-१. लम्बित २. लम्बमान । Pension - निवृत्तिवेतनम् | Personal Assistant वैयक्तिक सहायकः । Petition- याचिका । Planning Commission योजनायोगः । Plebiscite — जनमतसंग्रहः । Police - आरक्षकः । Police force- आरक्षकबलम् | Police station - आरक्षकस्थानम् । Poll - मतदानम् । Polling station- मतदानस्थानम् । Portfolio –संविभागः । Ports department --- पत्तनविभागः । Post -- १. पदम् २. पत्रम् । Post office पत्रालयः । Preference —अधिमानम् । Prerogative — परमाधिकारः । President-- १. राष्ट्रपति: २. प्रधानः । Prime Minister - प्रधानमंत्रिन् । Post & Telegraph Depatt.- पत्रतार विभागः । Private Secretary -- निजसचिवः | Privilege - विशेषाधिकारः । Privy purse - राजवृत्तिः (स्त्री.) । Procedure -- प्रक्रिया । Proceedings~* १. कार्यावली, कृत्यावली * २. कृत्यावली विवरणम् । Proclamation-- उद्घोषणा । Project-- प्रायोजना । Public Health -- लोकस्वास्थ्यम् । Publicity—प्रचारः । Public Relations संर्पकाधिकारिन् । Officer -जन Public Service Commission-लोक सेवाऽऽयोगः । Public Services लोकसेवाः । Public Works Department -लोक निर्माणविभागः । Q Quality Control Officer —कोटिनियंत्राधिकारिन् | Quarantine - संगरोधः । Quorum-गणपूर्ति: (स्त्री.) । Quota - अभ्यंशः, नियतांशः । R Railway Board—* रेलपथमंडळी । Receptionist - स्वागतकरः । Recommendation -अनुशंसा | Record - अभिलेखः । Records-keeper -- अभिलेखपालः । Recruitment--* सैन्यप्रवेशः । Reference - निर्देशः । Referendum - परिपृच्छा । Regent - राजपः । Regional-क्षेत्रीय | Register - पंजी । Registered - पंजीकृत । Registrar - पंजीकारः, कुलसचिवः । Registration—पञ्जीकरणम् । Regulation - विनियमः । Rehabilitation Ministry - पुनर्वास मंत्रालय: । Reminder - अनुस्मारकम् । Report - प्रतिवेदनम् । Representation - प्रतिनिधानम् । For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy