________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
[ ७२२ ]
Out door patients Department - | Promissory note -- वचनपत्रम् | बहिरंगरोगविभागः । Proof reader- मुद्रितपत्रशोधकः । Provident fund - भविष्यनिधिः (पुं. ) । Provision - १. उपबन्धः २. अन्नसामग्री । Provisional अन्तःकालीन ।
P
Pact वचनपत्रम् ।
Parliament - संसद् (स्त्री.) । Parliamentary_secretary - संसदीय - Proxy — प्रतिपत्री ।
सचिवः ।
Pass - पारणम् ।
Passport - पारपत्रम् | Patents —— एकत्वम् ।
Patriarchy - पितृतन्त्रम् ।
Patron - संरक्षकः । Penalty - शास्ति: (स्त्री.) ।
Pending-१. लम्बित २. लम्बमान । Pension - निवृत्तिवेतनम् |
Personal Assistant वैयक्तिक सहायकः ।
Petition- याचिका । Planning Commission योजनायोगः । Plebiscite — जनमतसंग्रहः ।
Police - आरक्षकः ।
Police force- आरक्षकबलम् | Police station - आरक्षकस्थानम् । Poll - मतदानम् ।
Polling station- मतदानस्थानम् । Portfolio –संविभागः । Ports department --- पत्तनविभागः । Post -- १. पदम् २. पत्रम् । Post office पत्रालयः । Preference —अधिमानम् । Prerogative — परमाधिकारः । President-- १. राष्ट्रपति: २. प्रधानः । Prime Minister - प्रधानमंत्रिन् । Post & Telegraph Depatt.- पत्रतार विभागः ।
Private Secretary -- निजसचिवः | Privilege - विशेषाधिकारः । Privy purse - राजवृत्तिः (स्त्री.) । Procedure -- प्रक्रिया ।
Proceedings~* १. कार्यावली, कृत्यावली * २. कृत्यावली विवरणम् । Proclamation-- उद्घोषणा । Project-- प्रायोजना ।
Public Health -- लोकस्वास्थ्यम् ।
Publicity—प्रचारः ।
Public Relations संर्पकाधिकारिन् ।
Officer -जन
Public Service Commission-लोक
सेवाऽऽयोगः ।
Public Services लोकसेवाः । Public Works Department -लोक निर्माणविभागः ।
Q
Quality Control Officer —कोटिनियंत्राधिकारिन् | Quarantine - संगरोधः । Quorum-गणपूर्ति: (स्त्री.) । Quota - अभ्यंशः, नियतांशः ।
R
Railway Board—* रेलपथमंडळी । Receptionist - स्वागतकरः । Recommendation -अनुशंसा | Record - अभिलेखः ।
Records-keeper -- अभिलेखपालः । Recruitment--* सैन्यप्रवेशः ।
Reference - निर्देशः ।
Referendum - परिपृच्छा ।
Regent - राजपः । Regional-क्षेत्रीय | Register - पंजी ।
Registered - पंजीकृत । Registrar - पंजीकारः, कुलसचिवः ।
Registration—पञ्जीकरणम् । Regulation - विनियमः ।
Rehabilitation Ministry - पुनर्वास
मंत्रालय: ।
Reminder - अनुस्मारकम् । Report - प्रतिवेदनम् । Representation - प्रतिनिधानम् ।
For Private And Personal Use Only