________________
Shri Mahavir Jain Aradhana Kendra
Representative- प्रतिनिधिः । Republic—गणराज्यम् ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
Review - पुनर्विलोकनम् ।
Revision - पुनरीक्षणम् । Rule - नियमः |
[ ७२३ ]
Requisition - अधिग्रहणम् ।
Reservation---रक्षणम्, प्रारक्षणम् ।
State, Unitary – एकीयराष्ट्रम् ।
Reserved seat--रक्षित - प्रारक्षित स्थानम् । State, Welfare — हितकारिराष्ट्रम् | Statistician-- सांख्यिकः ।
Retirement -- निवृत्तिः (स्त्री.) । Returning officer - निर्वाचनाधिकारिन् । Statistics सांख्यिकी ।
Revenue --- राजस्वम् ।
S
Safeguard - सुरक्षणम् । Sales Tax — विक्रयकरः । Savings ---व्यावृत्तिः (स्त्री.) । Savings bank——* व्यावृत्त्याधिकोषः । Schedule- अनुसूची । Scheduled
caste — अनुसूचितजातिः
-
State, Totalitarian — एकदलराष्ट्रम् | State Trading Corporation - राज्यव्यापार निगमः ।
( स्त्री . ) ।
Scheduled Tribe -- अनुसूचित जनजातिः (स्त्री.) ।
Secondary Education Board - माध्यमिक शिक्षा मंडली |
Secretariate—सचिवालयः । Section officer—अनुभागाधिकारिन् । Secular-धमनिरपेक्ष, ऐहिक । Security - १. प्रतिभूति: (स्त्री.) २. सुरक्षा । Security council—सुरक्षापरिषद् (स्त्री.) । Self-determination - आत्मनिर्णयः । Session——सत्रम् ।
Sitting — उपवेश:, *उपविष्टिः (स्त्री.) । Small Scale Industries- लघुद्योगाः । Socialism --- समाजवादः ।
Social Welfare - समाजकल्याणम् । Sovereign —प्रभुः । Sovereign democratic republic संपूर्णप्रभुत्वसम्पन्नलोकतंत्रात्मक गणराज्यम् । Speaker-- १. अध्यक्षः ( लोकसभादीनाम् )
२. वक्तृ ( पुं. ) । Staff - कर्मचारिवृन्दम् ।
State - १. राज्यम् । २. राष्ट्रम् । State, Buffer—अन्तःस्थराष्ट्रम् ।
Statute - संविधि: ( पुं. ) । Stenographer — आशुलिपिकः । Steno-typist - आशुटंककः । Stock Exchange — श्रेष्ठिचत्वरम् । Store keeper —भाण्डारिन् । Subcontinent — उपमहाद्वीपः-पम् । Suffrage - मताधिकारः । Suffrage, Universal सर्वमताधिकारः । Summon—आह्वानम् ।
Superintendent--अधीक्षकः । Supervisor - पर्यवेक्षकः 1 Supplies -- पूतिः, संभरणम् । Suspension - निलम्बनम् । Surcharge --अधिकरः । Survey - सर्वेक्षणम् ।
Syndicate - अभिषद् (स्त्री.) ।
T
Tabulator — तालिक-सारणी, कारः । Tariff — शुल्कसूची । Tax - करः ।
Tax, Direct — प्रत्यक्षकरः । Tax, मनोरञ्जनकरः ।
|
Tax, Indirect- परोक्षकरः । Tax, Export — निर्यातकरः । Tax, Income-- आयकरः । Tax, Sales -- विक्रयकरः । Tax, Super — अतिकरः । Tax, Terminal – सीमाकरः । Technician--- प्रविधिज्ञः । Technique – प्रविधिः । Tele communication - दूरसञ्चारः । Telegraphist—-तारसंकेतकः । Telephone Exchange - दूरभाषकेन्द्रम् | Tenure---पदावधिः ( पुं. ) कार्यकालः ।
Entertainment-- प्रमोदकरः,
For Private And Personal Use Only