SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Representative- प्रतिनिधिः । Republic—गणराज्यम् । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Review - पुनर्विलोकनम् । Revision - पुनरीक्षणम् । Rule - नियमः | [ ७२३ ] Requisition - अधिग्रहणम् । Reservation---रक्षणम्, प्रारक्षणम् । State, Unitary – एकीयराष्ट्रम् । Reserved seat--रक्षित - प्रारक्षित स्थानम् । State, Welfare — हितकारिराष्ट्रम् | Statistician-- सांख्यिकः । Retirement -- निवृत्तिः (स्त्री.) । Returning officer - निर्वाचनाधिकारिन् । Statistics सांख्यिकी । Revenue --- राजस्वम् । S Safeguard - सुरक्षणम् । Sales Tax — विक्रयकरः । Savings ---व्यावृत्तिः (स्त्री.) । Savings bank——* व्यावृत्त्याधिकोषः । Schedule- अनुसूची । Scheduled caste — अनुसूचितजातिः - State, Totalitarian — एकदलराष्ट्रम् | State Trading Corporation - राज्यव्यापार निगमः । ( स्त्री . ) । Scheduled Tribe -- अनुसूचित जनजातिः (स्त्री.) । Secondary Education Board - माध्यमिक शिक्षा मंडली | Secretariate—सचिवालयः । Section officer—अनुभागाधिकारिन् । Secular-धमनिरपेक्ष, ऐहिक । Security - १. प्रतिभूति: (स्त्री.) २. सुरक्षा । Security council—सुरक्षापरिषद् (स्त्री.) । Self-determination - आत्मनिर्णयः । Session——सत्रम् । Sitting — उपवेश:, *उपविष्टिः (स्त्री.) । Small Scale Industries- लघुद्योगाः । Socialism --- समाजवादः । Social Welfare - समाजकल्याणम् । Sovereign —प्रभुः । Sovereign democratic republic संपूर्णप्रभुत्वसम्पन्नलोकतंत्रात्मक गणराज्यम् । Speaker-- १. अध्यक्षः ( लोकसभादीनाम् ) २. वक्तृ ( पुं. ) । Staff - कर्मचारिवृन्दम् । State - १. राज्यम् । २. राष्ट्रम् । State, Buffer—अन्तःस्थराष्ट्रम् । Statute - संविधि: ( पुं. ) । Stenographer — आशुलिपिकः । Steno-typist - आशुटंककः । Stock Exchange — श्रेष्ठिचत्वरम् । Store keeper —भाण्डारिन् । Subcontinent — उपमहाद्वीपः-पम् । Suffrage - मताधिकारः । Suffrage, Universal सर्वमताधिकारः । Summon—आह्वानम् । Superintendent--अधीक्षकः । Supervisor - पर्यवेक्षकः 1 Supplies -- पूतिः, संभरणम् । Suspension - निलम्बनम् । Surcharge --अधिकरः । Survey - सर्वेक्षणम् । Syndicate - अभिषद् (स्त्री.) । T Tabulator — तालिक-सारणी, कारः । Tariff — शुल्कसूची । Tax - करः । Tax, Direct — प्रत्यक्षकरः । Tax, मनोरञ्जनकरः । | Tax, Indirect- परोक्षकरः । Tax, Export — निर्यातकरः । Tax, Income-- आयकरः । Tax, Sales -- विक्रयकरः । Tax, Super — अतिकरः । Tax, Terminal – सीमाकरः । Technician--- प्रविधिज्ञः । Technique – प्रविधिः । Tele communication - दूरसञ्चारः । Telegraphist—-तारसंकेतकः । Telephone Exchange - दूरभाषकेन्द्रम् | Tenure---पदावधिः ( पुं. ) कार्यकालः । Entertainment-- प्रमोदकरः, For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy