________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७२४ ॥
-
-
Territory-राज्यक्षेत्रम् । Terrorism-आतङ्कवादः ।
Under Secretary-अवरसचिवः । Terrorist.--आतङ्कवादिन ।
Union-संघः। Theocracy-धर्मतन्त्रम् ।
Union Public Service CommiTheory-सिद्धान्तः।
ssion-संघलोकसेवायोगः । Through proper channel-विधिवत् ।।
Unit-एककम् । Time keeper-समयपालः ।
United Nations Organization-- Toll-पथकरः। Totalitarianism--एकदलवादः।
संयुक्तराष्ट्रसंघः। Tourist-पर्यटकः । Tourist Depatt---पर्यटनविभागः । Vacancy-१. रिक्तस्थानम् २. रिक्तिः Tracer-अनुरेखकः।
(स्त्री.) ३. रिक्तता। Tractor-कर्षकरथः ।
Verification officer-सत्यापनाधिकाTrade mark-व्यापारचिह्नम् ।
रिन् । Trade Union-कार्मिकसंघः ।
Vito-प्रतिषेध-रोध, अधिकारः। Traffic यातायातम् ।
Vice President-उपराष्ट्रपतिः । Training-प्रशिक्षणम् ।
Village Industry-ग्रामोद्योगः । Training, Technical-प्रविधि-प्रशि- | Visas-~-दृष्टांकः ।। क्षणम् ।
Vote-मतम् । Tramcar-रथ्यायानम् ।
Vote by ballot---गुप्तमतदानम् । Transfer-१. स्थानान्तरणम् २. हस्तान्त- Vote of censure-निन्दाप्रस्तावः। रणम् ।
Voter-मतदातृ ( पुं.)। Transition-संक्रमणम् ।
Vote, Single Transfarabie- fies. Transport-परिवहणम् ।
संक्रमणीयमतम् । Treaty-संधिः (पं.)। Tribe-जनजातिः ( स्त्री.)। Tribunal-न्यायाधिकरणम् ।
Warrant-अधिपत्रम् ।
Will-इच्छापत्रम् । Tropic of Cancer-ककरेखा। Tropic of Capricorn---मकररेखा ।
Wireless operator-*वितार प्रचालकः। Trust-न्यासः।
Works Manager-कर्मशालाप्रबन्धकः । Trustee-न्यास-निक्षेप,-धारिन् ।
Writ-आदेशलेखः। Tube well-नलकूपः । Typist-~-टंककः।
| Zonal Council-आंचलिकपरिषद् (स्त्री.)।
W
For Private And Personal Use Only