SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२४ ॥ - - Territory-राज्यक्षेत्रम् । Terrorism-आतङ्कवादः । Under Secretary-अवरसचिवः । Terrorist.--आतङ्कवादिन । Union-संघः। Theocracy-धर्मतन्त्रम् । Union Public Service CommiTheory-सिद्धान्तः। ssion-संघलोकसेवायोगः । Through proper channel-विधिवत् ।। Unit-एककम् । Time keeper-समयपालः । United Nations Organization-- Toll-पथकरः। Totalitarianism--एकदलवादः। संयुक्तराष्ट्रसंघः। Tourist-पर्यटकः । Tourist Depatt---पर्यटनविभागः । Vacancy-१. रिक्तस्थानम् २. रिक्तिः Tracer-अनुरेखकः। (स्त्री.) ३. रिक्तता। Tractor-कर्षकरथः । Verification officer-सत्यापनाधिकाTrade mark-व्यापारचिह्नम् । रिन् । Trade Union-कार्मिकसंघः । Vito-प्रतिषेध-रोध, अधिकारः। Traffic यातायातम् । Vice President-उपराष्ट्रपतिः । Training-प्रशिक्षणम् । Village Industry-ग्रामोद्योगः । Training, Technical-प्रविधि-प्रशि- | Visas-~-दृष्टांकः ।। क्षणम् । Vote-मतम् । Tramcar-रथ्यायानम् । Vote by ballot---गुप्तमतदानम् । Transfer-१. स्थानान्तरणम् २. हस्तान्त- Vote of censure-निन्दाप्रस्तावः। रणम् । Voter-मतदातृ ( पुं.)। Transition-संक्रमणम् । Vote, Single Transfarabie- fies. Transport-परिवहणम् । संक्रमणीयमतम् । Treaty-संधिः (पं.)। Tribe-जनजातिः ( स्त्री.)। Tribunal-न्यायाधिकरणम् । Warrant-अधिपत्रम् । Will-इच्छापत्रम् । Tropic of Cancer-ककरेखा। Tropic of Capricorn---मकररेखा । Wireless operator-*वितार प्रचालकः। Trust-न्यासः। Works Manager-कर्मशालाप्रबन्धकः । Trustee-न्यास-निक्षेप,-धारिन् । Writ-आदेशलेखः। Tube well-नलकूपः । Typist-~-टंककः। | Zonal Council-आंचलिकपरिषद् (स्त्री.)। W For Private And Personal Use Only
SR No.091001
Book TitleAdarsha Hindi Sanskrit kosha
Original Sutra AuthorN/A
AuthorRamsarup
PublisherChaukhamba Vidyabhavan
Publication Year1979
Total Pages831
LanguageHindi, Sanskrit
ClassificationDictionary & Dictionary
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy