Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 758
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२० ] Forensic Science — न्यायवैद्यकविज्ञानम् || Horticulturist Form — प्रपत्रम् | Formula---सूत्रम् Franchise - मताधिकारः । Freedom of press - मुद्रणस्वातन्त्र्यम् । Freedom of speech - भाषणस्वातन्त्र्यम् । Function -- कृत्यम् । Fund - निधिः । G Gallery – दीर्घा । Gate-keeper द्वारपालः । Gate pass - द्वारपत्रम् | Gazette ----राजपत्रम् | Gazetteer - राजपत्रित- विवरणम् । Geologist - भू, विज्ञानिन् - वैज्ञानिकः । Germ - कीटाणु: । Glacier - हिमनदी । Government- शासनम् । Government, Hereditary — पैतृक शासनम् । Government, Interim — अन्तरिम शासनम् । Government, local self---- स्थानीयस्वा यत्तशासनम् । Government, Parliamentary — संसदीयशासनम् । Government, Presidential — राष्ट्र पतीय प्रधानीय शासनम् । Government, self-- स्वशासनम् । Government, unitary - एकीयशासनम् । Governor- १. राज्यपालः २. शासकः । Grant - अनुदानम् । Grant-in-aid—— सहायकानुदानम् । Gratuity — उपदानम् । Guarantee --प्रत्याभूतिः (स्त्री.) । H Habeas corpus - बन्दिप्रत्यक्षीकरणम् । Handicrafts-- हस्तशिल्पम् हस्तकला | Head Quarter —— मुख्यालय:, कार्यालयः | प्रधान Hereditary - पैतृक, आनुवंशिक । Honorarium - मानदेयम् । उद्यानकृषिविशेषज्ञः । Hostess सत्कारिणी । House - १. सदनम् २. गृहम् । House of people - लोकसभा । Housing Department - आवासविभागः । I Illiteracy — निरक्षरता । Immigrant--आवासिन् । Improvement Trust——नगरसूद्धार मण्डलम् । Incharge-प्रभारिन् । Indian Administrative Serviceभारतीय प्रशासनिक सेवा । Indian Council of Agricultural Research — भारतीय कृष्यनुसन्धान परिषद् (स्त्री.) । Indian Council of Medical Research — भारतीय चिकित्सानुसन्धान परिषद्(स्त्री.) 1 In due course — यथासमयम् । Industry — उद्योगः । Industry, cottage - कुटीरोद्योगः । In order of merit — योग्यताक्रमेण | Inquiry - परिप्रश्नः । Inspection — निरीक्षणम् । Institute—संस्थानम् । Institution - संस्था | Insurance भीमा । International—अन्तर्राष्ट्री (ष्ट्रिय | In toto — पूर्णत: पूर्णतया । Investigator——अन्वेषकः । J Judge — न्यायाधीशः । Judge, additional - अपर अतिरिक्त, न्यायाधीशः । Judge, extra - अतिरिक्तन्यायाधीशः । ' | Judiciary - न्यायपालिका । | Justice – १. न्यायः २. न्यायपतिः, न्यायाधिपतिः । Justice, chief मुख्य, न्यायपतिः न्यायाधिपतिः न्यायाधीशः । L Labour Commissioner — श्रमायुक्तः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831