Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 756
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [७१८) - Commission--१. आयोगः २. वर्तनम् । । Copyright-प्रकाशनाधिकारः । Commissioner-आयुक्तः।। Corporation-निगमः । Committee---समितिः (स्त्री.)। Cost-परिव्ययः। Committee, Executive, working-| Cottage Industry-कुटीरोद्योगः । कार्यकारिणी समितिः ( स्त्री.), कार्यसमितिः । Council-परिषद् (स्त्री.)। Committee, Select-प्रवरसमितिः Council, Advisory-परामर्शपरिषद् (स्त्री.)। । (स्त्री.)। Committee, Standing-स्थायिसमितिः | Council of Ministers-मंत्रिपरिषद् (स्त्री.)। (स्त्री.)। Commonwealth-राष्टमण्डलम् । Council of States-राज्यपरिषद् (स्त्री.)। Communication -संचारः । Court-न्यायालयः। Communique-विज्ञप्तिः ( स्त्री.)। Court, Criminal-दण्डन्यायालयः। Communism-साम्यवादः। Court, District-मण्डलन्यायालयः। Community Development-FTH | Court, Federal संघीयन्यायालयः । दायिक विकासः। Court, High-~-उच्चन्यायालयः। Company-समवायः । Court, Martial सेनान्यायालयः । Compensation-प्रतिकरः, क्षतिपूर्तिः Court of Appeal-पुनर्विचारन्यायालयः। (स्त्री.)। Court of Wards-प्रतिपालकाधिकरणम् । Complaint--१. अभियोगः २. परिवादः, Court, Revenue-राजस्वन्यायालयः। परिवेदना। Court, Session—सत्रन्यायालयः। Computor-संगणकम् । Court, Subordinate-अधीनन्यायालयः। Confederacy--राज्यसंघः। Court, Supreme-उच्चतमन्यायालयः। Confederation-राज्यमण्डलम् । Credential-प्रत्ययपत्रम् । Conference-सम्मेलनम् । Credit-१. प्रत्ययः (हिं. साख) Constituency-निर्वाचनक्षेत्रम् । २. आकलनम्। .Constituent Assembly-संविधानसभा। Constitution-संविधानम् । Criminal Law-दण्डविधिः (पुं.)। Culture-संस्कृतिः (स्त्री.)। Consul-वाणिज्यदूतः । Currency-चलार्थः, मुद्रा। Context--सन्दर्भः, प्रसंगः, प्रकरणम् । Custodian-अभिरक्षकः । Continent-महाद्वीपः-पम् । .Contingency fund-आकस्मिकतानिधिः, Custody-अभिरक्षा। सांयोगिकनिधिः। Custom duty-सीमा, शुल्कः-शुल्कम् । D .Contract-संविदा। Contribution--अंशदानम् । Daily diary-दैनिकी। Control नियन्त्रणम् । Debit-विकलनम्। Controller Genera-महानियन्त्रकः । Decentralization-विकेन्द्रीयकरणम् । Convassing-उपार्थनम् । Declaration-घोषणा। Convener-संयोजकः। Decree-आशप्तिः (सी.)। .Convention-१.रूढि:(स्त्री.) २.संगमनम्। | Deed-विलेखः। Co-operation-सहयोगः। सहकारिता। Defence-रक्षा। .Co-operative society-सहकारिसंस्था। | Delegate-प्रतिनिधिः। Co-ordination-समन्वयः। Delegation-प्रतिनिधिमण्डलम् । .Copy-१.प्रतिलिपिः(स्त्री.) २.*प्रतिः (स्त्री.)। | Democracy-लोकतन्त्रम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831