Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ७१७ ]
Basic Education-आधारिकशिक्षा। । Century-१. शती २. शताब्दी। Bibliography-ग्रन्थसूची।
Cess-उपकरः। Bill-१. विधेयकम् २. प्राप्यकम् । Chairman-सभापतिः। Biology---जीवविज्ञानम् ।
Chamber of Commerce वाणिज्यBirth control--सन्ततिनिरोधः ।
मंडलम् । Black-out-बहिरन्धकारः।
Chancellor-कुलाधिपतिः । Blood-pressure-रक्तचापः।
Chancellor, Pro-vice-उपकुलपतिः । Board-मण्डली।
Chancellor, Vice-कुलपतिः। Board, District-मण्डल-मण्डली-पालिका। Charge d' Affairs-कार्यदूतः । Board, Municipal-नगर-,मण्डली-पालिका Charge-sheet-आरोपपत्रम् । Board of Directors-निदेशकमंडली।। Chart--१. रेखापत्रम् २. चित्रफलकम् । Body-निकायः।
Charter-अधिकारपत्रम् । Bonafied-विश्वस्त, प्रामाणिक, सदाशय । Chartered Accountant-अधिकार-- Bonafides-विश्वस्तता, सदाशयता, प्रामा- पत्रितलेखपालः। णिकता।
Cheque-*चेकम्, देयादेशः। Bond--बन्धपत्रम् ।
Cheque, Bearer--वाहकचेकम् । Bonus-अधिलाभांशः ।
Cheque, Blank-निरंक चेकम् । Booking-office--टिकटगृहम् । Cheque, Crossed-रेखितचेकम् । Broad-cast--प्रसारणम् ।
Cheque, Order-आदेशचेकम् । Budget-आयव्ययकम् ।
Chief Commissioner-मुख्यायुक्तः । Bye-election-उपनिर्वाचनम् ।
Chief Judge-मुख्यन्यायाधीशः । Bye-law-उपविधिः।
Chief Justice-मुख्यन्यायाधिपतिः। By-post-पत्रविभागेन।
Chief Minister--मुख्यमंत्रिन् (पुं.)। C
Chief of Air staff-वायुसेनाध्यक्षः। Cabinet--मन्त्रिमण्डलम् ।
Chief of Army staff-स्थलसेनाध्यक्षः।' Cadet-सैन्यछात्रः।
Chief of Naval staff-नौसेनाध्यक्षः। Calculator-गणकः ।
Chlef of Protocal-नयाचारप्रमुखः । Calendar-तिथिपत्रम्, पंचांगम् ।
C. I. D. गुप्तचरविभागः । Calory-उष्णाङ्कः।
Circular-परिपत्रम् । Candidate-१. परीक्षार्थी २. अभ्यर्थी | Citizen-नागरिकः। ३. पदार्थी।
Citizen-ship-नागरिकता। Cantonment-कटक:-कम् ।
Civil-नागरिक, असैनिक । Capital--मूलधनम् ।
Civil Code--व्यवहार-संहिता। Capsule-पुटी।
Civil Court--व्यवहार न्यायालयः, व्यवहाCase-काण्डः-डम् ।
रालयः। Cash-Memo-विक्रय पत्रम्, विक्रयिका । Civilization-सभ्यता । Casting vote-निर्णायक मतम् । Civil Service--नागरिकसेवा । Casuality-हताहत ।
Clause--खण्ड:-डम् । Cell-१. कोशाणु: २, कुटी।
Clock tower-घण्टा,-गृहम्-स्तम्भः । Census-जनगणना।
Code-संहिता। Central Investigation Agency Collector-समाहर्तृ, संग्राहकः । केन्द्रियान्वेषणाभिकरणी।
Commerce वाणिज्यम् ।
For Private And Personal Use Only

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831