Book Title: Adarsha Hindi Sanskrit kosha
Author(s): Ramsarup
Publisher: Chaukhamba Vidyabhavan

View full book text
Previous | Next

Page 760
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ७२२ ] Out door patients Department - | Promissory note -- वचनपत्रम् | बहिरंगरोगविभागः । Proof reader- मुद्रितपत्रशोधकः । Provident fund - भविष्यनिधिः (पुं. ) । Provision - १. उपबन्धः २. अन्नसामग्री । Provisional अन्तःकालीन । P Pact वचनपत्रम् । Parliament - संसद् (स्त्री.) । Parliamentary_secretary - संसदीय - Proxy — प्रतिपत्री । सचिवः । Pass - पारणम् । Passport - पारपत्रम् | Patents —— एकत्वम् । Patriarchy - पितृतन्त्रम् । Patron - संरक्षकः । Penalty - शास्ति: (स्त्री.) । Pending-१. लम्बित २. लम्बमान । Pension - निवृत्तिवेतनम् | Personal Assistant वैयक्तिक सहायकः । Petition- याचिका । Planning Commission योजनायोगः । Plebiscite — जनमतसंग्रहः । Police - आरक्षकः । Police force- आरक्षकबलम् | Police station - आरक्षकस्थानम् । Poll - मतदानम् । Polling station- मतदानस्थानम् । Portfolio –संविभागः । Ports department --- पत्तनविभागः । Post -- १. पदम् २. पत्रम् । Post office पत्रालयः । Preference —अधिमानम् । Prerogative — परमाधिकारः । President-- १. राष्ट्रपति: २. प्रधानः । Prime Minister - प्रधानमंत्रिन् । Post & Telegraph Depatt.- पत्रतार विभागः । Private Secretary -- निजसचिवः | Privilege - विशेषाधिकारः । Privy purse - राजवृत्तिः (स्त्री.) । Procedure -- प्रक्रिया । Proceedings~* १. कार्यावली, कृत्यावली * २. कृत्यावली विवरणम् । Proclamation-- उद्घोषणा । Project-- प्रायोजना । Public Health -- लोकस्वास्थ्यम् । Publicity—प्रचारः । Public Relations संर्पकाधिकारिन् । Officer -जन Public Service Commission-लोक सेवाऽऽयोगः । Public Services लोकसेवाः । Public Works Department -लोक निर्माणविभागः । Q Quality Control Officer —कोटिनियंत्राधिकारिन् | Quarantine - संगरोधः । Quorum-गणपूर्ति: (स्त्री.) । Quota - अभ्यंशः, नियतांशः । R Railway Board—* रेलपथमंडळी । Receptionist - स्वागतकरः । Recommendation -अनुशंसा | Record - अभिलेखः । Records-keeper -- अभिलेखपालः । Recruitment--* सैन्यप्रवेशः । Reference - निर्देशः । Referendum - परिपृच्छा । Regent - राजपः । Regional-क्षेत्रीय | Register - पंजी । Registered - पंजीकृत । Registrar - पंजीकारः, कुलसचिवः । Registration—पञ्जीकरणम् । Regulation - विनियमः । Rehabilitation Ministry - पुनर्वास मंत्रालय: । Reminder - अनुस्मारकम् । Report - प्रतिवेदनम् । Representation - प्रतिनिधानम् । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831