Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 124
________________ द्वितीय प्रकाश ३५ ॥ प्रमाणीकृत्य तद्वाचं वाचंयमशिरोमणिः । अगाल्लाभपुरं प्रीत्या माकन्दं कीरवत् क्रमात् ॥ ३४ ॥ तत्र श्रद्धाधिकः श्राद्धैः कृतप्रावेशिकोत्सवः । कुर्वन् भानुरिवोद्योतं स प्रतिश्रयमागमत् ॥ ततोऽर्हच्छासनौन्नत्यं कर्त्तुकामः क्रमेण सः । श्रीशेखधीसखद्वाराऽमिलद् भूजम्भविद्विषा ॥ ३६ ॥ वशीकृतेन्द्रियग्रामं प्रशान्तरसपूरितम् । जगदुद्धृतये धर्ममवतीर्णमिवात्मना ॥ ३७ ॥ अथो निर्ग्रन्थनाथं तं दर्श दर्श मुहुर्मुहुः । तर्काधीतव कुरुते वितर्कानिति भूपतिः ॥ ३८ ॥ युग्मम् ॥ अद्वैतानां किमद्वैततयैवैकोऽवतीर्णवान् । द्वितीयः किं मृगाङ्को वा तृतीयः किमु नेत्रयोः ॥ ३९ ॥ चतुर्थी वा किमु ब्रह्म चन्द्रचूडमुरद्विषाम् । वेदानां पञ्चमः किं वा षष्ठः किं सुरभूरुहाम् ॥ ४० ॥ ऋतूनां सप्तमः किं वा वार्द्धनां वा किमष्टमः । नवमः किं दिगीशानां निधीनां दशमः किमु ॥ ४१ ॥ विष्णोर्दशावताराणामसावेकादशः किमु । रुद्राणां द्वादशः किं वा किं वाकणां त्रयोदशः ॥ ४२ ॥ विश्वविश्वत्रये विश्वदेवानां किं चतुर्दशः । किं चतुर्दशरत्नानामयं पञ्चदशोऽथवा ॥ ४३ ॥ शरन्निशीथिनीनाथकलानां किमु षोडशः । क्षमाधुन्या धुनीशः किं धियां कोशः किमक्षयः ॥ ४४ ॥ यशः सुमनसः किं वा वृन्दारकमहीरुहः । अनेकगुणरत्नानां किं सङ्केतनिकेतनम् ॥ ४५ ॥ - सप्तभिः कुलकम् ॥ सोत्साहस्तानिति प्राह पृथिवीपाकशासनः । कचिज्जागर्त्ति वो वार्त्तं वपुर्णाक्रामति क्लमः ॥ ४६ ॥ नास्ते वस्तपसां बाधः सुप्रसन्नं मनोऽस्ति वः । अस्मज्जनपदे धर्मः कच्चिद्रः सुखमेधते ॥ ४७ ॥ इदं निर्दिश्य दिल्लीशे मौनमालम्ब्य तस्थुषि । सहस्राक्षैर्मुमुक्षूणामाचचक्षे विशांपतिः ॥ ४८ ॥ परमाप्तवचः श्रेणी सुधापानविधायिनाम् । स्वर्गिणामिव नो वार्त्तमस्ति नास्ति पुनः क्लमः ॥ ४९ ॥ इन्द्रियाश्वान् निरीहत्वरज्वा यंत्रयतां स्वयम् । प्रवर्त्तन्ते विना विघ्नमनांसीव तपांसि नः ॥ ५० ॥ १३ 5 10 15 20 25 30

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180