Book Title: bhanuchandragani charit
Author(s): Siddhichandra Upadhyay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
सिद्धिचन्द्रकृतग्रन्थ-प्रशस्त्यादि । अन्ते-इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगाणावरचितो मंगलवादः समासः ॥ .
[A note is added by a later scribe-संवत् १९६७ वर्षे कार्तिक शुक्लपक्षे तिथौ पूर्णिमायां ली. बारोट नारायण नत्थुजी। श्री वल्लभि नगरे। 5 folios no. 2089 Pravartaka Kantivijaya's Bhandara at Baroda.] १७ सप्तस्मरणवृत्ति । आदौ-श्रीनामेयः श्रियं दद्यात् सुरासुरनमस्कृतः। विघ्नानेकपपश्चास्यो दधत् विश्वजनीनताम् ॥१॥
अकबर सुरत्राणहृदयाम्बुजषट्पदः । भानुचन्द्रश्चिरं जीयाद् गुरुर्मे वाचकाग्रणी ॥२॥ अष्टोत्तरशतानां योऽवधानानां विधायकः । दधानः '(खु)स्फहमे ति विरुदं शाहिनार्पितम् ॥३॥ तेन वाचकचन्द्रेण सिद्धिचन्द्रेण सर्वदा । बुद्धिवृद्ध्यै वितन्द्रेण बालानामल्पमेधसाम् ॥४॥
(त्रिभिर्विशेषकम्) शश्वत सप्तस्मरणानां वृत्तिरेषा विधीयते । तत्र तावन्नमस्कार एव व्याख्यायते मया ॥५॥ (७)......नमस्कारार्थः ॥ अथ पंचाशीत्यधिकशताक्षरमानस्य उपसर्गहरस्तोत्रस्येयमायां गाथामाह-।
(२)......इति पातशाह श्री अकब्बर जल्लालदीन श्री सूर्यसहस्रनामाध्यापक श्री शत्रुजयतीर्थकरमोचनसर्वत्रगोवधनिवर्तनाचनेकसुकृतनिर्मापकमहोपाध्याय श्री भानुचन्द्रगणिशिष्ययुगपदष्टोत्तरशतावधानचमस्कृतपादशाह श्री अकम्बर जल्लालदीन पादशाह श्री नरदीन जिंहांगीरप्रदत्त 'पु(खु)इफहम' 'नादिरजमा' द्वितीयामिधान-महोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां सप्तस्मरणटीकायां उपसर्गहरस्तोत्रटीका समासा ॥
(३)......सप्तस्यधिकशतजिनस्तोत्र (तिजयपहुत्त) वृत्तिः संपूर्णा समजनि ॥
(४)......भयहरस्तोत्र (नमिऊण) वृत्तिः संपूर्णा समजनि ॥ संवत् १७९२ आषाढादि एवं असाढ शुदिनौ श्री पत्तन नगरे लिखिता ॥ छ । [13 folios No. 885 of 1892-95 A. D. Government Collection with Bhandārkar 0. R. Institute, Poona.]
(५) अजितशान्तिस्तोत्रवृत्तिःविश्वभृद् वृषभस्वामी कामितार्थप्रदोऽस्तु नः । नाभिजातोऽपि यश्चित्रमभिजातशिरोमणिः॥१॥ वाचकश्रेणिमुख्येन सिद्धिचन्द्रेण तन्यते । अजितशान्तिस्तोत्रस्य वृत्तिर्बालावबोधिका ॥२॥
Glogs upto 2 găthās of this stotra over and above that on the above four hymns. 17 folios bundle no. 40 MS. no. 141, Dehla Upasraya's Bhandara, Ahmedabad.]
(६) लघुशान्तिस्तोत्रवृत्तिःप्रणम्य श्रीमदर्हत लघुशिष्यहिते मया । लघुशान्तिस्तोत्रस्यैषा लघुवृत्तिर्विधीयते ॥१॥ अन्ते - लघुशान्तिस्तववृत्तिर्विहिता श्रीसिद्धिचन्द्रमुनिराजैः।
पठनाय चारुबुद्धेः कपूरचन्द्राभिधानशिष्यस्य (१)॥ इति पातशाह [as above] विनिर्मापक पादशाह प्रदापित प्यद 'उपाध्याय' पदधारक महोपाध्याय श्रीभानुचन्द्र fas above] शतावधानसाधनप्रमुदितपादशाह श्री अकब्बर जल्लालदीन प्रदत्त पु(ख)स्फहमिति द्वितीयाभिधानेन महोपाध्याय श्री सिद्धिचन्द्रगणिविरचिता लघुशान्तिस्तवटीका संपूर्णा समज नि ॥
(७) बृहत् शान्तिस्तोत्रवृत्तिः
श्रीशान्तिखामिनं नत्वा शिषतातिं जिनेश्वरम् । वृत्तिरेषा यहच्छान्तेः सिद्धिचन्द्रेण लिख्यते ॥१॥
The last page wanting; folios from 17 to 30 also numbered 1 to 14 containing gloss of the above 6th and 7th hymns in full. Bundle 41 MS. no. 140, in Dehla Upasraya's Bhandara, Ahmedabad.]
।
भा.

Page Navigation
1 ... 174 175 176 177 178 179 180